________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥१३३॥
*** 1)****) *++++++384464+6++
www.khatirth.org
काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रसदृशं क्रीणन्ति ते रासभं ये प्राप्तं परिहृत्य धर्ममधमा धावन्ति मोगाशया ॥ ४ ॥ यत्संपच्या न युक्ता जगति तनुभृतो यच्च नापद्विमुक्ता - यन्नाधिव्याधिहीनाः सकलगुणगणालङ्कृताङ्गाश्च यन्नो । यन्न स्वर्गं लभन्ते निखिलसुखखनिं मोचसौख्यश्च यत्रो, दुष्टः कन्यायमालादलनपदुरयं तत्र हेतुः प्रमादः ॥ ५ ॥ प्रमादः परमद्वेषी, प्रमादः परमं विषम् । प्रमादो मुक्तिपूर्वस्युः प्रमादो नरकालयः ।। ६ ।। प्रमादस्य महादेव, दृश्यते महदन्तरम् । श्रद्याद्भवे भवे मृत्युः परस्माज्जायते न वा ॥ ७ ॥ अनिष्टे न मतिं दद्या तयाऽसौ नरकं व्रजेत् । तस्मात्सर्वप्रयत्नेन, इष्टे धर्मे नियोजयेत् ॥ ८ ॥ मद्यं विषय कषाया-निद्रा विकथा च पञ्चमी भणिता । एते पञ्चप्रमादा-जीवं हि पातयन्ति संसारे ॥ ९ ॥ भोभन्या ? भवन्तश्चतुर्विधं धर्मरत्नंपरीक्ष्य तदलङ्कृता भवन्तु येनाचिरान्लुब्धचेता मुक्तियुवतिर्युष्मान्खयमेव वृणुते, इत्थं मुनिदेशनांनिशम्य प्रकटितप्रमोदौ तौ गिरिराजंप्रदक्षिणीकृत्य निजजन्मनः साफल्यमेनाते । इतोषद्धमुष्टिः प्रधावन्त्येका दासी विमलापुरीं गत्वा मकरध्वजभूपं वर्द्धापयन्त्याह- सूर्यकुण्डजले स्नात- चन्द्रराजो धराधिप । कुक्कुटत्वं परित्यज्य, जातोऽस्ति मानवोत्तमः ॥ १ ॥ नरेन्द्रस्तद्वचः श्रुत्वा भूरिमोदमबीभरत् । वार्त्ता सविस्तरां ज्ञात्वा दानेन तामतोषयत् ॥ २ ॥ सर्वस्मिन्नगरे वार्त्ता, प्रसृतेयं गृहे गृहे । पौरा अपि परानन्दा - जज्ञिरे तद्दिदृचवः ॥ ३ ॥ ऊचुख मुदिताः सर्वे, फलिता नो मनोरथाः । श्रद्यैव देवतास्तुष्टाः पूर्वपुण्यप्रभावतः ॥ ४ ॥ सभार्यो भूपतिर्हृष्टो - मन्त्रि सामन्तसंयुतः । सदोगृहमभीयाय, कदम्बकुसुमाननः ॥ ५ ॥ ततः शिवकुमारं तं शिवमालाञ्च सखरम्। समाहूय निवेद्यैत-हृत्तान्तं तेन भाषितम् ।। ६ ।। नटाधीश ? स्वदीयोsयमुपकारोऽस्ति कामदः । वृत्तान्तमेतदाकर्ण्य, जातास्ते मुदिता भृशम् ||७|| ततश्चन्द्रनरेशस्य, रचणाय
I
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr
+++k++******+***
चतुथोंज्ञातृतीयः
सर्गः ॥
॥१३३॥