SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 08400+K+ ....0869 www.kobatirth.org न याति ॥ १३ ॥ भोचचमाघरगुहासु वसजिनेन्द्र ?, पञ्चाननस्य तुलनां बहसि प्रकामम् । गन्धद्विपस्त्वमपराऽमर हस्तियूथे, वीक्ष्य सर्वदिविजा विमदा भवन्ति ॥ १४ ॥ वैनतेयोऽस्यपूर्वस्त्वं, विशेषज्ञ दयानिधे ? । त्वत्तः कर्मोरगस्त्त्रस्तो-नंष्ट्रा दूरं पलायते ।। १५ ।। भव्या ये त्वां नमस्यन्ति तेऽन्यदेवानमन्ति नो । छायां कल्पतरोस्त्यक्त्वा, कण्टक के आश्रयेत् ॥ १६ ॥ त्वदाराधनमेघेनं, प्लाविते धरणीतले । भवदावानलः शान्ति-मुपैति हृद्विदाहकः ॥ १७॥ समस्तगुणरत्नानां, रोहणाद्रिरसि प्रभो ? । परिषहोपसर्गाणां, सहने क्षमासमो भवान् ॥ १८ ॥ कर्मसिंह विनाशाय, नवीनोऽष्टापदो भवान् । इतकर्मरिपोऽनन्ता, शक्तिस्ते विद्यते प्रभो १ ॥ १६ ॥ वीतराग ? भवद्भक्ति-मिच्छामि भवनाशनीम् । जन्मान्तरेष्वपि चेमदायिनीं कर्मवाधितः ॥ २० ॥ इत्थं विहितेष्टदेवस्तुतिश्चन्द्रराजः सविस्मयं चिन्तयति - क मेऽवस्थाज्धमायं, क चायं सिद्धभूधरः । पूर्वपुण्यप्रभावेण यात्रेयं सुलभा - भवत् ॥ १ ॥ ततोनिर्मलमानसौ तौ दम्पती जिनमन्दिराद्वहिरागत्य तत्रोपविष्टं चारणश्रमणं वन्दित्वा सविनयमुपाविशताम् । इति श्रीचन्द्रराजचरित्रे चतुर्थीला से द्वितीयः सर्गः ॥ २ ॥ अथ सुनिना धर्मदेशना प्रारब्धा - यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमधौ, चिन्तामणि पातयति प्रमादात् || १ || स्वर्णस्थाले चिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येभारम् । चिन्तारत्नं विकिरति कराद्वाय सोड्डायनार्थ, यो दुष्प्रापं गमयति सुधा मर्त्यजन्म प्रमत्तः || २ || आदित्यस्य गतागतै रहरहः संचीयते जीवितं, व्यापारैर्वहुकार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासच नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ३ ॥ ते धतूरतरुं वपन्ति वने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य २३ For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ++******+++******++++++*30-04-1
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy