SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥१३२॥ ******************* www.kobatirth.org ॥ ७ ॥ जिनवरमभिलक्ष्य - विमलशैलरामानुशेखरं, भविमनोरथस्वर्गिपादपम् । प्रणतवत्रिणां मौलिरत्नभा- श्रितपदं स्तुवे नाभिनन्दनम् || १ || जयतु पुण्डरीकाऽचलाधिप- मुकुटरत्न ? भूपावनतम १ भुवनबान्धव ? क्षेमदायक ? विगतरागभीः श्रीवृषात १ ॥ २ ॥ तव गुणानहं मूढमानसो गदितुमुत्सुको वागगोचरान् । उचितमर्थिनो नैव वर्णितुं प्रभव उत्तमानन्तशर्मदान् || ३ || मनसि मे स्थितो नाथ ? निर्मले, शिवपदं गतोऽपि प्रभोऽपृथक् । रविरपि क्षमो दूरगो गृहं, मुकुरगांशुभिः कर्त्तुमुज्ज्वलम् || ४ || भवभयासिंहं त्वत्पदाम्बुजं जिनवराश्रितो मुक्तिलिप्सया । कथमुपेचसे रत्नलुष्टकान्मम हृदि स्थिता - वैरिणा || ५ || कथमपि प्रभो ? संसृतौ मया त्वमसि सादितोऽनेक जन्मतः । श्रधजुषा नतो नैव भक्तितः, स्तवनमर्चनं नो पुरा कृतम् || ६ || असिगदाङ्कुशस्यन्दनाङ्गक- प्रमुखलक्षणैर्लक्षितं प्रभो ? । चरणयुग्मकं मोहवैरिणो - भय विकम्पिताः संश्रितास्तव ||७|| दुरितसञ्चयं मे विना त्वया, चयमनङ्गहनेतुमप्रभुः । इतर ईश १ वा चक्रमन्तरा, कथमलं भवेद्धन्तुमारकम् ॥ ८ ॥ यस्मिन्दृष्टे क्षीयतेऽवद्यराशि- यस्मिन्प्राप्ते लभ्यते ज्ञानराशिः । यस्मिन्गीते तीर्यते वारिराशि स्सिंस्तुष्टे चाक्षयः पुण्यराशिः ॥६॥ त्रैलोक्यपालक विभो ? प्रशमाऽमृताब्धे १, भव्यात्मतारक सुरानतपादपद्म १ । भक्ताऽभयप्रद सुरदुम ! संश्रितानां, त्वच्छासनं जगति भाति भवार्त्तिनाशम् ||१०|| त्वन्नामवज्रमतुलं गुरुकर्मशैलं निर्मूलयत्यनुभवोदधिरप्रमेयः । भावत्ककीर्त्तनशशाङ्कविलोकनेनो-लासं व्रजत्यमितसत्त्वनिधे १ जिनेश १ || ११ || देवास्त्वदन्तिकगता इतरेऽल्पसारा - राजन्ति किङ्करगणा इव राजपार्श्वे । स्वं ज्ञानभास्करकरेण जगत्समन्ता-दुद्योतयस्यखिलमीश ? सुरेन्द्रसेव्य ? ॥ १२ ॥ असितगिरिसमं स्यात्कसिन्धुपात्रे, सुरतरुवरशाखा लेखनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सार्वकालं, तदपि तव गुखानामीश १ वारं For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir *++++***-****• चतुर्थोल्लासे द्वितीयः सर्गः ॥ | ॥ १३२ ॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy