SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ दृश्यते ध्रुवम् । अधमाः साधयन्त्यथे, परप्राणजिहीषवः ॥४॥ पुननेटान्तिकस्थोऽई, नानादेशान्व्यगाहिषि । तथाऽपि दुष्कृते रि-वेदना वेधते हहा !!! |दुष्कर्मणां विपाकेन, जातोऽसि कुक्कुटः प्रभो । भूयसि समयेऽतीते, मानवत्वन्त दुर्लभम् ॥६॥ सानिध्यं भजतः पल्याः , क्षणो मे वत्सरायते । दर्शनाद्दह्यते चात्मा, दुःसहा विरहव्यथा ॥७॥ यौवनं व्ययितं | रम्य, दुर्दैवेन मया मुधा । परपीडाविधायिन्या, मृतं मदुःखवाया ॥८॥ जीवितव्यं वृथा मन्ये, केवलं दुःखभाजनम् । परायत्त| प्रवृत्तेहि, जीवनान्मरणं वरम् । ६॥ तस्मादधुनाऽस्मिन्कुण्डे झम्पा दत्वाऽक्षयपदं साधयामीति जीवितात्खिन्नमतिः पुनश्चेतसि चिन्तयति-अस्मिन्नसारे संसारे, कस्य कोऽपि न विद्यते। निजकमानुसारेण, सर्वेः स्वार्थ समीहते ॥१॥ उक्तश्च-कस्त्वं कोऽहं कुत आयातः, का में जननी को मे तातः । इति परिभावय सर्वमसारं, विश्वं त्यक्त्वा भव निवृत्तः ॥ २॥ स्वप्नोपमेऽस्मिन्दृष्टवस्तुनि का प्रतिबन्धः ! तदासक्तिमतामपि किमप्यात्मीयंन जातं तर्हि तस्मिन्ममत्वबुद्धिःकिंफलमपेक्ष्यविधातव्या, सममित्रारिः शान्तिसुखंविन्दते-यतः-शमसुखशीलितमनसा-मशनमपि द्वेषमेति किमु कामाः। स्थलमपि दहति झपाना, | किमङ्ग ! पुनरुज्ज्वलो बहिः॥१॥ अहो वा हारे वा, कुसुमशयने वा दृषदि वा. मणौ वा लोष्ठे वा, बलवति रिपो वा सुहृदि वा । तृणे वा स्वैणे वा, मम समदृशो यान्तु दिवसाः, क्वचित्पुण्यारण्ये, शिव शिव शिवेति प्रलपतः ॥२॥ तथा चचाण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः, किंवा तत्वनिविष्टनिर्मलमतियोगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैः सम्भाव्यमाना जनै-न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति खयं योगिनः॥३॥ अहो ! पराश्रयिणं धिक्वरं तुङ्गाच्छृङ्गा-गुरुशिखरिणः काऽपि पुलिने, पतित्वाऽयं कायः, कठिनदृपदन्तर्विदलितः । वरं न्यस्तो हस्तः, फणिपतिमुखे For Private And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy