SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ॥ द्वितीयः ॥चंद्रराज-14 स्त्वम् । दीना जनास्त्वच्छरणाश्रिता द्रा-क्तरन्ति दुःखोदधिमप्रमेयम् ।। १॥ कल्याणभूमीरुहवारिधारी, विपन्महासागरकु- चतुर्थोब्लासे म्भयोनिम् । मोहाद्रिसंभेदनवज्रसारं, युगादिनाथ प्रणमामि भूयः ॥२॥ भवार्णवोत्तारक देवदेव ? नमाम्यहं त्वचरणारविन्दम्। । यदाश्रितानां न दबीयसी श्रीः, स्वर्गाऽपवर्गस्य महाप्रभावम् ॥३।। तीर्थाधिनाथ ? त्वयि दृष्टिगोचरे, न बाधते संमृतिघोरयातना। * ॥१३०॥ सर्गः॥ भूया अतस्त्वं मम हृद्गतोऽनिशं, भक्तिं त्वदीयां गणयामि शोभनाम॥ ४ : विहितादिनाथदर्शनस्ताम्रचूडोऽपि निजंकृतार्थ मन्यमानोजगत्प्रभुंध्यायन्नतिष्ठन् । ततःसा प्रेमलालक्ष्मीः युगादिदेवमभिवन्धेतरचैत्येषुदर्शनादिकंचक्रे, तदनु चैत्यपरिपाटयां परिभ्रमन्ती सोत्साहा सा नवपल्लवैविराजमानांराजादनीमभ्येत्य भवभीर्तिनिवारयामास । तत्र मरकतमणिसमानि भूतलपतितानि तत्पत्राणि चञ्च्या गृहीत्वा ताम्रचूडोनिजोद्धतिगमीहमानश्चञ्चूपुटंविभूषयामास । एवंक्रमतःसर्वविधिसमाप्य सा परिजनपरिवारिता सूर्यकुण्डमभिययौ। विशुद्ध जलं पापनं रत्नकान्ति, प्रफुल्लत्सरोजालिक पापहारि, । व्यराजयदीयं मनोभीष्टदायि, सदानन्ददानचम क्षोणिजानाम् ॥ १॥ प्रातः प्रातः पयसि विमले पावने सौर्यकुण्डे, स्नायं स्नायं सकलविषयत्यागिनो योगिनो ये । वारं वारं जिनपतिगणं लोचनाभ्यां पिबन्तः, चेमं चे चवदखिलं कालमत्र क्षिपन्ति ॥ २॥ करकमले कुक्कुटंधारयन्ती प्रेमला तद्वारिबिन्दुस्पृष्ट्वा पावनीकृतमानसा पादपपुष्पगन्धिनं मारुतंनिषेवितुंतदुपकण्ठे निषसाद, ताम्रचूडोप्यदृष्टपूर्वमपूर्वतीर्थकुण्डं विलोक्य भृशमुदितोनिजदशांव्यचिन्तयत्-अहो ! तिर्यगवस्थायां, पोडशाब्दी गता मम । सुखं नावाप्नुवं किञ्चिहैहिकं पारलौकिकम् ॥१॥क मे भायों क सम्पत्तिः, क मे सजनसङ्गमः। क तिर्यक्त्वदशेयं मे, क मे राज्यपरिग्रहः ॥२॥ | सकलं साधनं जातं, व्यर्थ मे कर्मयोगतः । वैरिणी मद्विमाता वै, तिर्यक्त्वं प्रापितो यया ॥३॥ संसारः केवलं स्वार्थ-संभृतो ॥१३०॥ For Private And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy