________________
Shri Mahavir Jain Aradhana Kendra
*****@***@****O* **+*+*•-*O
www.bobatirth.org.
ताम्रचूडं प्राह - मदन्तिक स्थितोऽपि त्वं जानासि मद्विभिन्नताम् । भवन्तं जीवितं मन्ये नास्ति त्वत्तोऽधिकं मम ॥ १ ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थीला से प्रथमः सर्गः ॥ १ ॥
अथ चतुर्मास्यांव्यतीतायां देवभक्तिपरायणा प्रेमला सिद्धगिरियात्रायै मनश्चके, यस्य तलहट्टिकायामसौ विमलापुरी विराजते, सखीजनमपि सार्द्धसमानेतुं सा सखीचकार । तदानींतत्रैको निमित्त वेदी समागतः, तमनेकधा सत्कृत्य सा पृच्छति - निमित्तज्ञ ! कदा ब्रूहि मद्भर्त्ता क्व मिलिष्यति । त्वामहं तोषयिष्यामि, महाधैरत्नभूषणैः ॥ १ ॥ नैमित्तिको वदति - सुभगे !sभ्यस्तविद्योऽहं गत्वा कर्णाटकं चिरात् । श्रागतोऽस्म्यधुना गेहं त्रिकालज्ञानसंयुतः ॥ १ ॥ अनाहूतोऽप्यहं सुनु ? विभेत्तुं तव संशयम् । समागतोऽस्मि ते भर्त्ता, ह्याद्य श्वो वा मिलिष्यति ॥ २ ॥ तव शीलप्रभावेण सर्वं भव्यं भविष्यति । सर्वधर्मेषु शीलं हि प्रधानं कीर्त्तितं बुधैः || ३ || मदीयं वचनं सत्यं, प्रतिजानीहि बालिके ? । नैमित्तिका न जल्पन्ति, सुधा लोभवशा अपि ॥ ४ ॥ एवं नैमित्तिकवचनामृतंनिपीय प्रमुदिता सा यथोचितं दानं प्रदाय तं विससर्ज । अथ सखीभिः परिवृता गृहीत - स्वजनकनिदेशा पञ्जरस्थं तं कुक्कुटं स्वयमेव समादाय पुण्डरीकगिरियात्रांचिकीर्षुःप्रयाणमकरोत् पादचारिणी सा गिरिमा रोहन्ती पञ्जरानिष्कास्य ताम्रचूडंकरपञ्जरस्थंविधाय सद्भावनां भावयामास, कुक्कुटोsपि गिरिवरंबीच्य भृशंमोदमानो निजजन्मनः साफल्यमेने. यतः — अन्यक्षेत्रे कृतं पापं, तीर्थक्षेत्रे विनश्यति । तीर्थक्षेत्रे कृतं पापं, वज्रलेपो भविष्यति ॥ १ ॥ श्रासादितप्रधानशिखरा सपरिवारा प्रेमला शिवपदशिखरमिव राजमानमादिनाथ चैत्यंप्रविश्य दीव्यकान्त्या विभासमानंयुगादिदेवमभिवन्द्याष्टधा पूजामकरोत् ततः साञ्जलिबन्धं सा जिनेन्द्रमस्तौषीत् - आदित्यकान्ते ! जगदादिनाथ १, संसारकान्तारनिवर्त्तक
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
KKK++*****2006