________________
यदुक्तम् अपि महतामानाशी मतिः कुता यादृशी सा
दर्शना लब्धजीविता इव सर्वे भूमिचुम्बितभालस्थलाः निवेदयन्ति स्म, स्वामिन् ? सुभटवृन्दं परित्यज्य खड्गसहायो मवानत्र निर्मानुषे घोरगहने हिंस्रश्वापदाकोणे हरिणजिघांसयाऽनपेक्षितजीवितव्य इव समायातस्तदसाम्प्रतं साम्प्रतं मन्यामहे, यतोऽनयरत्नानि भूरिप्रयत्नेन लभ्यन्ते, नरमृर्द्धन्यास्तु प्रतिपदं न लम्यन्ते.
यदुक्तम्-शैले शैले न माणिक्य, मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र, चन्दनं न वने वने ॥१॥
स्वामिन् ? यद्यपि महतामापद्विधायका दुर्जना बहवो दृश्यन्ते, तथापि जीवराशयो निजप्रकृत्यनुसारेण फलशालिनो भवन्ति, यो हि यादृक्स्वभावस्तस्य तादृशी मतिः स्फुरति.
उक्तश्च-यादृशी भावना यस्य, यादृशी भवितव्यता । यादृशी सङ्गतिर्यस्य, तादृशी कार्यसङ्गतिः ॥१॥
मृतसंमृतीनां देहिनां सुखासुखवेदनं दैवायत्तमेव, नात्र परकृतत्राणमुपयुज्यते. उक्तश्च-नेता यस्य वृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः, स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणो वाहनम् ।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे, तद्युक्तं ननु दैवमेव शरणं धिग् धिग् वृथा पौरुषम् ॥ १॥ तथा च-यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः ॥२॥
सुकृतिनः सर्वत्र विजयन्ते, पञ्चाननमिव भवन्तममङ्गलमृगाः कथं निरीक्षन्ते ? युष्मडजाश्रिता वयमप्यशर्मवेदना न विदामः, देव ? निर्जितनिर्जररमणीरूपा केयं कन्यामतल्लिका ? भवच्छरणं कुतो लब्धमनया ? तद्वृत्तान्तमगोपनीयञ्चेनिवेदयतु नाथः, भूपालेन मृगानुसारितुरगापसरणादारभ्यासमागममखिलमुदन्तं निवेदितम्, तदुदितमलौकिकमुदन्तं निशम्य
For Private And Personale Only