SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ ६ ॥ *******) *+*** www.kobatirth.org विपदि परेषां सन्तः, समधिकतरमेव दधति सौजन्यम् । ग्रीष्मे भवन्ति तरवो धनकोमलपल्लवच्छन्नाः ॥ १ ॥ तुष्यन्ति भोजनैर्विप्रा - मयूरा घनगर्जितैः । साधवः परसम्पत्त्या, खलाः परविपत्तिभिः || २ || सुजनो न याति विकृतिं, परहितनिरतो |विनाशकालेऽपि । छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य || ३ || सन्तापितोऽपि सुजनः, शुभस्वभावं विशेषतो भजति । कथितं किं न चीरं, मधुररसमनोहरं भवति ? ॥ ४ ॥ स्वस्त्यस्तु सज्जनेभ्यो येषां हृदयानि दर्पणनिभानि । दुर्वचनभस्मसङ्गा - दधिकतरं यान्ति निर्मलताम् ॥ ५ ॥ सहते कटुं न जन्पति, लाति न दोषान् गुणान् प्रकाशयति । रुष्यति न रोषवत्स्वपि, दाक्षिण्यमहोदधिः सुजनः || ६ | साम्प्रतमार्यपुत्रेण योपकृतिर्विहिता तदानृण्यं जन्मशतैरपि गन्तुमशक्तास्मि अथवा निजप्राणप्रियात्राणकृते यत्किमपि विधीयते तत्रोपकृतिः कथं मन्यते ? निजपत्नीपालनं स्वामिनो धर्म एव यद्येनाङ्गीकृतं तत्तेन यावज्जीवं पालनीयम् - उक्तञ्च - - अद्यापि नोज्झति हरः किल कालकूट, कूर्मो विभत्ति धरणीं किल पृष्ठभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्नि- मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १ ॥ / प्राणप्रिय ? नाहं याचकान्वयसंभूता यतस्त्वद्य शोराशिं वर्णयामि ? इदानीमीहगा चारविशेषेण भवन्तमेव प्राणपतिं जानाम्यन्यथाऽस्मिन्दुरन्तदुःखौघे कोऽपरः समायाति ? इत्थंश्रुत चन्द्रावती भारतीविलासो वीरसेननरेशस्तत्प्रशंसां तन्वानः ससत्कारं तां पुरस्कृत्य त्वरितगत्या निर्जनवनमतिक्रम्य तामेव सोपानश्रेणीमारुह्य तेनैव मार्गेण गवाक्षद्वारमासाद्य पुष्करिण्या बहिर्नि - श्चक्राम पुनस्तत्र मञ्जनं विधाय सभार्यस्तदुपकण्ठं स्थितस्तावन्निजष्पृष्ठानुसारिणः समस्तसैनिकास्तत्र समायाताः, विहितनृप For Private And Personal Use Only E0%€03/0.03X***++*0*40*1 Acharya Shri Kassagarsuri Gyanmandir प्रथमोना से प्रथमः सर्गः ॥ ।। ६ ।।
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy