SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir | मत्पितरौ प्रमोदमेदुरमानसौ नैमित्तिकं वसनाभरणैः सन्मान्य व्यसृजताम् , तद्वार्ता प्रसृता सर्वत्र-उक्तश्च वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनाभः । तैलस्य विन्दुरिद वारिणि वार्यमाण, मेतत्त्रयं प्रसरतीति किमत्र चित्रम् ॥१॥ तदपूर्ववार्ता निशम्य विभ्रती रोमाञ्चकञ्चुकं विज्ञातभर्तृनामाहं वचोऽतीतप्रमोदमचीकलम् , अथान्यदा जलकेलिचिकीर्षया सखीजनपरिकरिता नगरोपकण्ठं पुष्करिणीमगमम् , तत्रास्थितेनानेन दुरात्मना जटिलेनैन्द्रजालिकविद्यया तथा प्रतारिता, यथा तमन्तरा कश्चिदन्यं नापश्यम् । मत्सखीनां दृष्टिबन्धं विधाय माश्चापहृत्य पुष्करिण्यां गवाक्षमार्गेणोचीर्यास्यां वनाटव्यामसावानीतवान् ? अहो ? दुष्टानां किमकार्यम् ? उक्तश्च___ चारुता परदारार्थे, धनं लोकोपतृप्तये । प्रभुत्वं साधुनाशाय, खले खलतरा गुणाः ॥१॥ कोऽतिभारः समर्थानां, किं दुर्र व्यवसायिनाम् । को विदेशः सुविद्यानां, किमकार्य कुमेधसाम् ॥ २॥ अन्यस्माल्लब्धोष्मा, नीचः प्रायेण दुःसहो भवति । न तपति रविरिह तागू, यादृगयं वालुकानिकरः ।। ३ ।। तथाच-कवयः किं न जानन्ति, किं न पश्यन्ति योगिनः । विरुद्धाः किं न जल्पन्ति, किं न कुर्वन्ति दुर्जनाः ॥ ४ ॥ दुःखाब्धिमनाया मे सहायावसरे वीराग्रणीरत्रभवानत्र समागत्य विषमतरादमाद्वयसनग्रहान्माममोचयत् , गुणरत्ननिकराकर ? त्रिभुवनख्यातकीर्ते ? यशस्विन् ? दयानिधे? अमरगणस्तवनीयव्रतस्य पुण्यमूर्चेस्तव यशोरेखां स्पष्टुं कः प्रभवति ? इदमेव सच्चरितम्-तद्यथा For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy