________________
Shri Mahavir Jain Aradhana Kendra
D***»*********••*••**•*•*••*@**>***<*
www.bobatirth.org.
चूडप्रदानेन, सफलं नटपुङ्गव १ || ३ || स्वल्पकालेन दास्यामि तं तथावस्थमक्षतम् । अविश्वस्तमनास्त्यश्चेन्मत्पुत्रमात्मसात्कुरु ॥ ४ ॥ इतिमन्त्रिणोदृढ ग्रहं विलोक्य तद्वचनप्रतिबद्धा नटा निजोत्तारके समेत्य मन्त्रिपुत्रात् (मंत्रिपुत्रं गृहीत्वा तं तद्भृत्येभ्यः प्रायच्छन् । गृहीतपञ्जरास्तेऽपि प्रमुदिताः, लीलावतीसमीपे समागत्य कुक्कुटं दर्शयामापुः । निरीक्षिते तस्मिंस्तस्या मानसंप्रसन्नंजज्ञे, ततःस्नेहबुद्ध्या सा पञ्जरंनिजोत्सङ्गे निधाय कृकवाकुना समं वार्त्तालापप्रारभत - ताम्रचूड ! त्वया व्यर्थ, शब्दमुचरताsहितम् | मम संपादितं तेन, वैरी मे दुःखदो भवान् ॥ १ ॥ आकृत्या दृश्यसे सुष्ठु हृदयं विषवासितम् । वाचालत्वेन मद्भर्त्तु-र्वियोगं कृतवान्भवान् ॥ २ ॥ तत्कर्म कुर्वतो मोक्षः, कुतो भावी तवाऽधुना । परदुःखप्रदातृणां मङ्गलं सुलभं नहि ॥ ३ ॥ सुवर्णपञ्जरस्थस्त्वं, परमानन्दभावितः । न जानासि कृशाङ्गीनां, भर्त्तुर्विरहवेदनाम् ॥ ४ ॥ हे ताम्रचूड ? पतिविvisita दु:सोsस्ति, त्वन्तु विहगजात्यांसमुत्पन्नस्तत्राऽपि स्वभार्यावियुक्तस्त्वं कीदृशींवेदनामनुभवसि । श्रहन्तु मानवजातिरस्मि, अतस्त्वंविचारय, पतिदेवतायाः स्त्रीजातेर्वासराः पतिमन्तरा कथं यान्ति ? पूर्वजन्मनि मादृशोबहवोजनास्त्वया वियोगंप्रापितास्तञ्जन्यपापेनैवाऽस्मिञ्जन्मनि त्वंविहगोजातोऽसि पक्षिजातिः सर्वथा विवेकविकला विद्यते, पुनस्त्वन्त्वतीव निर्घृणोनिर्मोहश्च दृश्यसे, यदि त्वस्वल्पमपि विवेकधृत्वा मौनमुखोऽभविष्यस्तदा मेपतिवियोगोनाऽभविष्यत् । हे विहङ्गम ? निर्द्दयकर्मविधायिनोऽपि तव रूपसौन्दर्यविलोक्य मदीयमान संदया जातमस्ति । इत्थंमर्मघातीनि लीलावतीवचनानि समाकर्ण्य कुक्कुटोनिजपूर्वा ऽवस्थामस्मरत् । ततोऽकालवृष्टिमित्र नयनयोरधारांवहमानः सुदीर्घनिःश्वसन्मूर्च्छामवाप्य पञ्जरे निपपात तदवस्थंतं विलोक्य लीलावती सहसा संभ्रान्तहृदयाऽजनिष्ट, ततः सा पञ्जरात्तं निष्कास्य निजोरसाऽऽलिङ्गय सावधान
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr