SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra D***»*********••*••**•*•*••*@**>***<* www.bobatirth.org. चूडप्रदानेन, सफलं नटपुङ्गव १ || ३ || स्वल्पकालेन दास्यामि तं तथावस्थमक्षतम् । अविश्वस्तमनास्त्यश्चेन्मत्पुत्रमात्मसात्कुरु ॥ ४ ॥ इतिमन्त्रिणोदृढ ग्रहं विलोक्य तद्वचनप्रतिबद्धा नटा निजोत्तारके समेत्य मन्त्रिपुत्रात् (मंत्रिपुत्रं गृहीत्वा तं तद्भृत्येभ्यः प्रायच्छन् । गृहीतपञ्जरास्तेऽपि प्रमुदिताः, लीलावतीसमीपे समागत्य कुक्कुटं दर्शयामापुः । निरीक्षिते तस्मिंस्तस्या मानसंप्रसन्नंजज्ञे, ततःस्नेहबुद्ध्या सा पञ्जरंनिजोत्सङ्गे निधाय कृकवाकुना समं वार्त्तालापप्रारभत - ताम्रचूड ! त्वया व्यर्थ, शब्दमुचरताsहितम् | मम संपादितं तेन, वैरी मे दुःखदो भवान् ॥ १ ॥ आकृत्या दृश्यसे सुष्ठु हृदयं विषवासितम् । वाचालत्वेन मद्भर्त्तु-र्वियोगं कृतवान्भवान् ॥ २ ॥ तत्कर्म कुर्वतो मोक्षः, कुतो भावी तवाऽधुना । परदुःखप्रदातृणां मङ्गलं सुलभं नहि ॥ ३ ॥ सुवर्णपञ्जरस्थस्त्वं, परमानन्दभावितः । न जानासि कृशाङ्गीनां, भर्त्तुर्विरहवेदनाम् ॥ ४ ॥ हे ताम्रचूड ? पतिविvisita दु:सोsस्ति, त्वन्तु विहगजात्यांसमुत्पन्नस्तत्राऽपि स्वभार्यावियुक्तस्त्वं कीदृशींवेदनामनुभवसि । श्रहन्तु मानवजातिरस्मि, अतस्त्वंविचारय, पतिदेवतायाः स्त्रीजातेर्वासराः पतिमन्तरा कथं यान्ति ? पूर्वजन्मनि मादृशोबहवोजनास्त्वया वियोगंप्रापितास्तञ्जन्यपापेनैवाऽस्मिञ्जन्मनि त्वंविहगोजातोऽसि पक्षिजातिः सर्वथा विवेकविकला विद्यते, पुनस्त्वन्त्वतीव निर्घृणोनिर्मोहश्च दृश्यसे, यदि त्वस्वल्पमपि विवेकधृत्वा मौनमुखोऽभविष्यस्तदा मेपतिवियोगोनाऽभविष्यत् । हे विहङ्गम ? निर्द्दयकर्मविधायिनोऽपि तव रूपसौन्दर्यविलोक्य मदीयमान संदया जातमस्ति । इत्थंमर्मघातीनि लीलावतीवचनानि समाकर्ण्य कुक्कुटोनिजपूर्वा ऽवस्थामस्मरत् । ततोऽकालवृष्टिमित्र नयनयोरधारांवहमानः सुदीर्घनिःश्वसन्मूर्च्छामवाप्य पञ्जरे निपपात तदवस्थंतं विलोक्य लीलावती सहसा संभ्रान्तहृदयाऽजनिष्ट, ततः सा पञ्जरात्तं निष्कास्य निजोरसाऽऽलिङ्गय सावधान For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy