SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चंद्रराज चरित्रम् । ॥१२२॥ **O*•* •*O***************@*** www.khatirth.org तमस्माकं नीतिवेदिनाम् । प्रायशोनटजातिरपि दुराग्रहग्रस्ता निजसङ्कल्पं न मुञ्चति, तस्मात्वं ताम्रचूड वाञ्छांपरित्यज । लीलावती सावेगं प्राह - हेतात ? तंकुक्कुटमाशु मेऽर्पय, निहत्य तंवैरिणमुद्यतायुधा । क्रोधानलंसान्त्वयितुं मनोभव-मिच्छामि पापिष्ठजनान्तिकस्थितम् ॥ १ ॥ तत्पापिष्ठवधं कृत्वा, पातुमिच्छामि जीवनम् । प्रत्यर्थिषु हि गर्जत्सु को न गच्छति विक्रियाम् ॥ २ ॥ एवंविषमतरांतत्प्रतिज्ञांनिशम्य मन्त्री चिन्तातुरोजातः । उपायान्तरमजानता तेन नटाधिपसमाकार्य कृकवाकुर्मार्गितः । नटाधिपोऽवदत् प्रदेयोऽयंताम्रचूडो न मार्गणीयस्त्वया, नाऽयं केवल मस्माकंजी विकासाधनमस्माकंराजाऽप्ययमे वाऽस्ति, अतोऽस्य जिघृक्षा त्वया न विधेया - रुष्टा त्वदुहितैतस्मि - आनामि मन्त्रिपुङ्गव । जीवत्स्वस्मासु रोमाञ्चं, कोऽस्य नमयितुं प्रभुः ॥ १ ॥ वयं पञ्चशती मन्त्रिन् ? सेवकास्त्यक्तजीविताः । तदर्थं कटिबद्धाः स्मः स्वव्यापारसमुद्यताः || २ || अन्ये सप्तसहत्राणि, तुरगारूढसैनिकाः । तद्रक्षिणो महौजस्काः संस्थिता नगराद्वहिः ||३|| यद्येष कुक्कुटाधीशो ऽस्मानाज्ञापयति क्षणात् । त्वदीयराज्यं निर्मूलं विधातुं प्रभवो वयम् ॥ ४ ॥ इदं मदीयं वचनं हि सत्य, मप्रत्ययश्चंद्रज सिंहलेशम् । पृष्ठैव तं चेतसि तावकीने, सत्यप्रतीतिः खलु भाविनी द्राक् ||५|| मन्त्रिन् ? कस्य जनन्या सपादप्रस्थपरिमिता शुण्ठी भक्षिता ? योह्यस्माकीनंकृकवाकुंवक्रदृष्ट्या विलोकयेत् ? अतस्त्वया सा वार्त्ता विस्मर्त्तव्या, सावधानीभूय स्वहितंसाधय, नायं सामान्य कुक्कुटोयतस्तमभिभवितुं त्वमिच्छसि । एवं गरीयसींनटोक्ति माकर्ण्य कौतुकाविष्टोमन्त्री मौनमुद्रामाधाय निजसुतामबोधयत्सुते ? कदाग्रहः कर्त्तुं युज्यते नैव सांप्रतम् । विरोधो बलिभिः सार्द्धं केवलं दुःखदायकः ॥ १ ॥ तथाऽपि वचनं सत्यं, करिष्यामि त्वदीयकम् । बोधयित्वा नटाधीशं, भव निर्मलमानसा || २ || ततोऽभाणि नटस्तेन, मत्पुत्रीवचनं कुरु । तान For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir *••*→→→→**«*»***********<~•~•••• तृतीयोल्लासे दशमः सर्गः ॥ ॥१२२॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy