SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ www.kobahrth.org Achnatha n Gyan दुमाः ॥ २॥ याः पश्यन्ति प्रियं स्वप्ने, धन्यास्ताः सखि ? योषितः । अस्माकन्तु गते कान्ते, गता निद्राऽपि वैरिणी ॥३॥ E] तथाच-यदीयबलमालोक्य, गतः प्रेयान्विध्य माम् । आलोकये कथं सख्य-स्तस्य चन्द्रमसो मुखम् ॥ ४॥ सा वीजयन्त सखीगणंप्रत्याह-विरमत विरमत सख्यो ?-नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वति-झटिति कदाचिज्ज्वलत्येव ॥५॥ हन्तालि ? सन्तापनिवृत्तयेऽस्याः, किं तालवृन्तं तरलीकरोषि । उत्ताप एपोऽन्तर्दाहहेतु-नतध्रुवो न व्यजनापनोद्यः ॥६॥ वरमसौ दिवसो न पुनर्निशा, ननु निशैव वरं न पुनर्दिनम् । उभयमेतदुत्वथवा क्षयं, प्रियजनेन न यत्र समागमः ॥७॥ अरतिरियमुपैति नाऽपि निद्रा, गणयति तस्य गुणान्मनो न दोषान् । विगलति रजनी न संगमाशा, व्रजति तनुस्तनुतां न चानुरागः ॥८॥ प्रियसखि ? न तथा पटीरपङ्को-न च नलिनीदलमारुतोऽपि शीतः। शमयति मम देहदाहमन्तः, सपदि कथैव यथा महेभ्यसूनोः ॥ ९॥ अहो ? केन वैरिणाऽयंताम्रचूडोरक्षितः ? येन सर्वथा मेऽहितमुत्पादितम् । रे दैव ? जगदण्डंरचयता त्वया कुक्कुटजातिः कथंनिर्मिता ? येन मे पतिविरहो निरमायि, अमिनगरे तादृशोधृष्टःकोवसति ! येन मृत्युमिच्छता नृपाज्ञामप्यविगणय्य प्रच्छन्नं ताम्रचूडोरक्षितः । अथैवंविलपन्ती लीलावती सत्वरंस्वजनकं समाहूय सकलंवृत्तान्तंन्यवेदयत्उक्तश्च क्रोधारुणनेत्रया तया, हे तात? ताम्रचूडसमेतंर्तमम वैरिणमत्र समानय | निजपुत्रीप्रेरितोमन्त्री तद्वेषणाय निजभृत्यानादिशत्-गृहीतनिदेशास्तेऽपि सकलंनगरविलोकयन्तोनटान्तिके ताम्रचूडशुद्धिलब्ध्वा मन्त्रिणंतद्वृत्तान्तंव्यजिज्ञपन् । मन्त्रिणा भणितं-वत्से ? कोपं परिहर, ह्यस्तने दिने विदेशान्नटमण्डलमत्र समागतं तदन्तिकेऽयंकुक्कुटोवसति, अनभिज्ञातवृत्तान्तानां तेषामत्र को दोषः? अधुना ते प्राघूर्णकदशामनुभवन्ति, तस्मादनागसस्ते स्वकीयंताम्रचूडंकथमर्पयन्ति, बलादपि तद्ग्रहणंनोचि For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy