________________
www.kobahrth.org
Achnatha
n Gyan
दुमाः ॥ २॥ याः पश्यन्ति प्रियं स्वप्ने, धन्यास्ताः सखि ? योषितः । अस्माकन्तु गते कान्ते, गता निद्राऽपि वैरिणी ॥३॥ E] तथाच-यदीयबलमालोक्य, गतः प्रेयान्विध्य माम् । आलोकये कथं सख्य-स्तस्य चन्द्रमसो मुखम् ॥ ४॥ सा वीजयन्त
सखीगणंप्रत्याह-विरमत विरमत सख्यो ?-नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वति-झटिति कदाचिज्ज्वलत्येव ॥५॥ हन्तालि ? सन्तापनिवृत्तयेऽस्याः, किं तालवृन्तं तरलीकरोषि । उत्ताप एपोऽन्तर्दाहहेतु-नतध्रुवो न व्यजनापनोद्यः ॥६॥ वरमसौ दिवसो न पुनर्निशा, ननु निशैव वरं न पुनर्दिनम् । उभयमेतदुत्वथवा क्षयं, प्रियजनेन न यत्र समागमः ॥७॥ अरतिरियमुपैति नाऽपि निद्रा, गणयति तस्य गुणान्मनो न दोषान् । विगलति रजनी न संगमाशा, व्रजति तनुस्तनुतां न चानुरागः ॥८॥ प्रियसखि ? न तथा पटीरपङ्को-न च नलिनीदलमारुतोऽपि शीतः। शमयति मम देहदाहमन्तः, सपदि कथैव यथा महेभ्यसूनोः ॥ ९॥ अहो ? केन वैरिणाऽयंताम्रचूडोरक्षितः ? येन सर्वथा मेऽहितमुत्पादितम् । रे दैव ? जगदण्डंरचयता त्वया कुक्कुटजातिः कथंनिर्मिता ? येन मे पतिविरहो निरमायि, अमिनगरे तादृशोधृष्टःकोवसति ! येन मृत्युमिच्छता नृपाज्ञामप्यविगणय्य प्रच्छन्नं ताम्रचूडोरक्षितः । अथैवंविलपन्ती लीलावती सत्वरंस्वजनकं समाहूय सकलंवृत्तान्तंन्यवेदयत्उक्तश्च क्रोधारुणनेत्रया तया, हे तात? ताम्रचूडसमेतंर्तमम वैरिणमत्र समानय | निजपुत्रीप्रेरितोमन्त्री तद्वेषणाय निजभृत्यानादिशत्-गृहीतनिदेशास्तेऽपि सकलंनगरविलोकयन्तोनटान्तिके ताम्रचूडशुद्धिलब्ध्वा मन्त्रिणंतद्वृत्तान्तंव्यजिज्ञपन् । मन्त्रिणा भणितं-वत्से ? कोपं परिहर, ह्यस्तने दिने विदेशान्नटमण्डलमत्र समागतं तदन्तिकेऽयंकुक्कुटोवसति, अनभिज्ञातवृत्तान्तानां तेषामत्र को दोषः? अधुना ते प्राघूर्णकदशामनुभवन्ति, तस्मादनागसस्ते स्वकीयंताम्रचूडंकथमर्पयन्ति, बलादपि तद्ग्रहणंनोचि
For Private And Personale Only