________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
तृतीयोला
॥चंद्रराजचरित्रम् ॥
से नवमः
सर्गः ॥
॥१२०॥
स निशामुखे शयनस्थानमशिश्रियत् । ततो गजगामिनी लीलावती ललितगत्या निजस्वामिनःसनिधी जगाम,स्वंशोचमानोलीलाधरोदृष्टिमात्रेणापि तां न समभावयत् । निजविचारकनिमग्नंतंविभाव्य ललिताकृतिीलावती मन्दस्वरेण प्राहस्वामिन् ? दृष्टिविकासेन, प्रेक्षस्व मां समागताम् । पिपीलिकानिमित्तं हि, कटकं तु निरर्थकम् ॥१॥ अन्येषु वार्यमाणेषु, मामवमत्य कथं प्रभो ? । गमिष्यसि ममस्नेह, न स्मरिष्यसि चान्तरे ॥२॥ वियुक्तस्य पुनर्योगो-भवतीति न निश्चयः । योगोऽतः स्नेहिनां नैव, त्याज्यो बुद्धिमतां प्रियः ॥३॥ स्वामिन् ! अन्यजनस्पृहणीयामीदग्विधांसुखसम्पदंविमुच्य देशान्तरंजिगमिषुर्भवादृशःस्वेच्छाचारी कोऽपि मया न विलोकितः । तयैवंसकलायांनिशि प्रबोधितोऽपि स निजाग्रहन शिथिलीचकार. विभातायांविभावांतजनकस्तत्र समागतस्तेन पुनर्बोधितोऽपि स निजसङ्कल्पनात्यजत् । ततोविज्ञातसारोमन्त्री तत्रसमेत्य श्रेष्ठिसुतमवोचत् , विदेशगमनमेव हितदायकमिति ते दृढनिश्चयस्तर्हि स्वकार्यसाधकमुत्तममुहूर्जमवेक्षणीयमितिमन्त्रिवचने तेन स्वीकृते सति मन्त्री श्रेष्ठान् मौहर्तिकान्समाकार्य सर्वसिद्धिप्रदमुहूर्तमपृच्छत् । मन्त्रिणोभेदप्रस्तवाक्यंनिशम्य ज्योतिषिकैर्विज्ञातं यतोऽस्य विदेशयात्रा मन्त्रिणोनैव संमता, ततस्तेऽपि परस्परविचार्य प्रोचुः । मन्त्रिन् । पश्चाङ्गशुझ्या षण्मासपर्यन्तंश्रेष्ठंमुहूर्त्तनास्ति, वयंकिंकुर्मः ?, तथाप्येकव गतिरवशिष्टा विद्यते. कुक्कुटे रुते स प्रयाणं करोतिचेत्कार्यसिद्धिःस्यात् , प्रभूतंचद्रव्यसमुपाय स गृहंसमेष्यति। ततोमन्त्री यथायोग्यंदक्षिणांप्रदाय सर्वान् दैवज्ञान् व्यसृजत् । अथप्रयाणसामग्री विनिर्मातुकामोमन्त्री लीलावतीलीलाधरश्च स्वगृहमनैषीत् । ततोमन्त्री निजसेवकान्समाहूय रहस्येवममन्त्रयत्-कुक्कूटस्य ध्वनि श्रुत्वा, जामाता गन्तुमिच्छति । देशान्तरमतो यूयं, शृणुतैतद्वचो मम ॥१॥ कुक्कुटान्सकलानस्मा-निष्कासयत
॥१२०॥
For Private And Personlige Only