________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ ५ ॥
K+-+4+K++******++******+**** 4.
www.kobatirth.org
त्वद्वप्ता कामभिख्यां बिभर्ति ? अधुना निर्भयमानसा स्वास्थ्यमाधाय सकलोदन्तं निवेदय, त्वां सत्कुलोत्पन्नां वेद्मि, मत्तः किञ्चिदपि त्वया न भेतव्यम्, ततो नैसर्गिकाधरपल्लवाधरीकृतप्रवाल श्रीर्दाडिमकलिका कलित द्विजरा जिद्युतिद्योतितदिग्वलया, सौकुमार्येण मारवनितामहसन्ती, कलरवेण परभृतामवधीरयन्ती सा मृगाची तमेव निजेष्टं भर्त्तारं विज्ञाय लजावनतमुखीति वक्तुमारेभे राजन् ? श्राभार्याः पञ्चविंशतियोजनं सुविशालशाला पद्मपुरी नाम पुरी विद्यते, प्रतापाक्रान्तरिपुचक्रः पद्मशेखरभूपतिस्तां प्रशास्ति, शारदेन्दुवदना विजितपश्चेषुरमणी रूपा सारदशारदासममतिवैभवा रतिरूपाभिधेया तन्महिषी समस्ति, तत्कुचिसंभवां चन्द्रावती नामधेयां मामवेहि, विज्ञातजिनतत्त्वरहस्यामतीताऽऽद्यवयसं कामिजनचेतोहारियौवनारूढां मामवेच्य शास्त्रनीति निरीक्षिता मे पिताऽनुरूपवर चिन्तामकार्षीत् ।
यदुक्तम् — जावेति पूर्व महती हि चिन्ता, कस्य प्रदेयेति ततः प्रवृद्धा । दत्ता सुखं स्थास्यति वा न वेति, कन्यापितृत्वं किल हन्त कष्टम् ॥ १ ॥ कीदृग्गुणो वरो विलोक्यः १ ॥ कुलश्च शीलश्च सनाथता च, विद्या च वित्तञ्च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीया - स्ततः परं भाग्यवशा हि कन्या ॥ २ ॥ सूर्खनिर्धनदूरस्थ - शूरमोचाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां चापि देया न कन्यका ॥ ३ ॥
इत्थं विचिन्तयति तस्मिन्गणकशास्त्रपारदृश्वा नैमित्तिकः कश्चिद्राजद्वारमागतः निटिलनियोजितकरयुगलेन दौवारिकेण प्रवेशितो विहितप्रणामः स उचितासनभाक् चिन्ताचान्तचेतसं भूधवं निजज्ञानेन व्यजिज्ञपत् राजन् ? चिन्तां मा कुरु, प्रधा नगुणरत्नखानिराभापुरीनरेशस्तव कन्यकायाः पाणिग्रहूं विधाय त्वन्मनोरथपादपं सफलविष्यति इत्थं तद्वचः सुधासितौ
For Private And Personal Use Only
***OK **++++******+++
Acharya Shri Kassagarsuri Gyanmandir
प्रथमोनासे
प्रथमः
सर्गः ॥
112 11