SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org बहवोमिलन्ति, स्वदेशवर्त्ती युष्माकंस्वामी कृतोजानात्यस्मदीयांस्थितिम् । अतोभवन्तस्तत्र गत्वा सत्वरंस्वस्वामिनंनिवेदयन्तु, एषताम्रचूडो न मिलिष्यतीति । ततोराजसेवकाः प्राहुः अस्मिन्नृपाग्रहो नास्ति, तन्महिषी तमिच्छति । वनितानां विलासो हि, दुष्प्राप्य वस्तुयाचने ||१|| कुक्कुटेन विना राज्ञी प्राणांस्त्यच्यति निश्चितम् । तस्मादनेन दत्तेन, प्राणदानसमं फलम् ॥ २ ॥ चैव प्रियतां राज्ञी, नास्ति मे स्नानस्तकम् । कुक्कुटो जीवनं मेऽस्ति, महिषीव नरेशितुः ॥ ३॥ राजभृत्यास्ततो गत्वा, स्वपतिं प्रोचिरेऽखिलम् । वृत्तान्तं नटराजोक्तं, विरुद्धमपि ताश्विकम् ॥2॥ परुषाचरसंमितांतदुक्तिसमाकर्ण्य प्रकटितक्रोधानलोनरेन्द्रोनिजसेनासमेतोहठा तं कुक्कुटं समानेतुंनिरगात्-नटा अपि विदित्वैत-त्समारंभं कृतोद्यमाः । निजं सैन्यं समादाया-ऽभिययुर्विजिगीषवः ॥१॥ अहंबुद्धितया जेतु-मुमयोः सैनिकाः स्थिताः । सिंहलाधीश सेनानी - र्दुढौके सबलः पुरा ॥२॥ ततश्चन्द्रनरेशस्य, सैनिकाः शस्त्रपाणयः । समदाः पृष्ठतो गत्वा, रुरुधुस्तान्समन्ततः ॥ ३ ॥ शस्त्राशास्त्र खङ्गाखड्गि मुष्टामुष्टि भीरूणां भयजनकंजन्यंक्षणात्परस्परेषामजनिष्ट - पत्तिः पत्तिमभीयाय, रणाय रथिनं रथी । तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः ॥ १ ॥ सङ्ग्रामानन्दवर्द्धिष्णौ, विग्रहे पुलकाङ्किते । श्रासीत्कवचविच्छेदो - वीराणां मिलतां मिथः ||२|| निर्दयं खड्गभिन्नेभ्यः, कबचेभ्यः समुच्छ्रितैः । श्रसन्व्योमदिशस्तूलैः, पलितैरिव पाण्डुराः ||३|| खड्गा रुधिरसंलिप्ता चण्डांशुकरभासुराः । इतस्ततोऽपि वीराणां, वैषुतं वैभवं दधुः ॥४॥ गृहीताः पाणिभिवरे - विंकोशाः खङ्गराजयः । कान्तिजालन्छलादाजी, व्यहसन्समदा इव ||५|| खड्गाः शोणितसंदिग्धा - नृत्यन्तो वीरपाणिषु । रजोधने रणेऽनन्ते, विद्युतां विभ्रमं दधुः || ६ || शस्त्रभिन्नेभकुम्भेभ्यो-मौक्तिकानि च्युतान्यधुः । आहव क्षेत्रमभ्युप्त - कीर्त्तिबीजोत्करश्रियम् ||७|| वीराणां विषमैर्घोषै विद्रुता वारणा रणे । शास्यमाना अपि For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ***0--***0-403+OK..•
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy