________________
॥चंद्रराज-29 राजेन्दो-महिषी दृष्टकुक्कुटा । तस्मिन्रागवती जाता, विचित्रपिच्छभूषिते ॥२॥ राजानमाहूय जगाद साक्षा-दानाय्य तं तृतीयोला
मेर्पय कुकुटं द्राक् । यः सर्वसंपत्तिकरोऽस्ति लोके, वशीकृतं येन जगत्समग्रम् ॥ ३ ॥ तमन्तरा स्थातुमहं न शक्ता, तस्मि
न्मनो मनमलं मदीयम् । मत्सी यथा वारि विना तथाऽहं, विनाशमेष्यामि विनैव तेन । ४ ॥ मदीयचित्तं हृतमस्ति तेन, ET ॥११७॥
| सर्गः ॥ स्वामिन् ? मम प्रेमनिवन्धनं सः । शान्ति भजिष्यामि तदागमेन, विलंबता नैव सुखं प्रदत्ते ॥५॥
दत्तावधानोभूपतिःपाह-सुदत्यलंपचिणि स्नेहवृत्त्या, स्वजीविकोपकरणंतंकवाकूनटा विबोधिता अपि कथंप्रयच्छन्ति ?
यादृशोऽहं तव प्रेयां-स्तेषां सोऽस्ति तथाविधः । याचमानाय त्वं किं मां, दातुमिच्छसि कहिंचित् १ ॥१|नाऽयं नटाधिपस्तुभ्यं, याचितो दास्यति प्रिये ? । बलात्कारोऽपि नो युक्तो-न्यायमार्गाऽनुयायिनाम् ॥२॥ तस्मात्कदाग्रहो व्यर्थ-स्त्वयात्याज्यो धिया स्वया । असदाग्रहजन्यं हि, फलं नैव सुखप्रदम् ॥३॥ स्वामिन् ? तेन विना मन्ये, मामक जीवनं वृथा। तस्मास्केनाऽप्युपायेन, तमानीय प्रदेहि मे ॥४॥धनदानेन तुष्टः स, ताम्रचूडं प्रदास्यति । धनप्रदानतो वश्य, जायते सकलं जगत् ॥५॥
इत्थंकदाग्रहग्रहग्रस्तांराज्ञींविभाव्य भूपतिश्चरणायुधंसमानेतुनटान्तिके निजसेवकान्प्राहिणोत् , गृहीतराजशासनास्तेऽपि सत्वरं तत्र गत्वा तान् ताम्रचूडंययाचिरे, नटैर्भणितम्-अयं हि पक्षी नरनायको ना, कथं वयं दातुमिमं समर्थाः । यदाज्ञया मण्डलमस्मदीयं, समीहितार्थ बरिभर्ति तुष्टिम् ॥१॥
भोनियोगिनः? भवतांस्वामिनरञ्जयितुमस्माभिर्नाटकंप्रादर्शि, तदा तस्य कुक्कुटाभिलाषा सञ्जाता, नेयमहीपतीनांनीतिः, कदाचिद्युष्मन्नृपतिरेवंमन्यते, यनवधनंप्रदाय मया नाटकंकारितमिति न मन्तव्यंयुष्माभिः, अस्माकन्तु तस्मादप्यधिकदानिनो- ॥११७॥
For Private And Persone
Only