SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra | चंद्रराजचरित्रम् ॥ तृतीयोलासे नवमः सर्गः॥ १११८॥ त्रासानेजुर्धताङ्कशा दिशः ॥८॥ रणे बाणगणैमिन्ना-भ्रमन्तो भिन्नयोधिनः। निममज्जुर्गलद्रक्त-निम्नगासु महागजाः ॥६॥ खगनिनमूर्धानो-निपतन्तोऽपि वाजिनः । प्रथमं पातयामासु-रसिना दारितानरीन् ॥ १० ॥ उत्थापितः संयति रेणुरश्वैः, सान्द्रीकृतः स्यन्दनचक्रचक्रः। विस्तारितः कुञ्जरकर्णतालै नेत्रं क्रमेणोपरुरोध सूर्यम् ॥११॥ रथो रथाङ्गध्वनिना विजज्ञे, विलोलघण्टाकणितेन नागः । खभर्तृनामग्रहणाद्रभूव, सान्द्रे रजस्यात्मपरावबोधः ॥१२॥ आवृण्वतो लोचनमार्गमाजौ, रजोन्धकारस्य विजृम्भितस्य । शस्त्रचताऽश्वद्विपवीरजन्मा, बालारुणोऽभूद्रुधिरप्रवाहः।। १३ ।। स च्छिन्नमूला क्षतजेन रेणु-स्तस्यो. परिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य, पूर्वोत्थितो धूम इवावभासे ।। १४ ॥ आधोरणानां गजसन्निपाते, शिरांसि चक्रे निशितैः क्षुरायैः । हृतान्यपि श्येननखाग्रकोटि-व्यासक्तकेशानि चिरेण पेतुः ॥ १५ ॥ मित्रोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव । अन्योन्यावष्टम्भसामर्थ्ययोगा- वेव स्वर्गतावप्यभूताम् ।। १६ ॥ भग्नैर्दण्डैरातपत्राणि भूमौ, पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्य-स्थालानीव स्थापितानि च्यभासन् ॥ १७ ॥ रेजुभ्रष्टा वक्षस: कुड्डमाङ्का-मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासालच्याः पूर्णकाम मन्ये, मृत्योर्दन्ताः पीतरक्तासवस्य ॥ १८॥ शितैबोफ्रेके, मृधभुवि परे तीक्ष्णनखरैः, क्रियासातत्येना-ऽप्यहमहमिकाक्रान्तमनसः । मिथो विध्यन्ति म, प्रबलतमसंमदेविदलत्तितिक्षोदैः पिष्टा-तकसुरभिवक्षस्तटभृतः॥१९॥ पश्चद्भिर्मदवारि वारणगणैर्मेघायित कार्मुकै रेतैः शक्रशरासनायितमध"छत्रैः शीलीन्धायितम् । खद्योतायितमनघट्टनसमुद्भूतस्फुलिङ्गः स्फुरनाराचैश्चपलायित रणभुवां सैन्यैर्नभस्यायितम् ॥ २०॥ नो चापाकलनं न पत्रिधरणं न ज्यासमाकर्षणं, नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते यद्रणे । किन्तु प्रौढकरीन्द्रकुम्भविगल ॥११॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy