SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ॥ चंद्रराजचरित्रम् ॥ तृतीयोद्धासेऽष्टमः सर्गः॥ ॥११४॥ जीवितप्रियम् । यदाज्ञायां स्थिता शश्व-जीवामि पतिवाञ्छया ॥१॥ गृहीतपञ्जरोमन्त्री ततः समुत्थाय कृतप्रणामोवीरमत्यै कुक्कुटपञ्जरवितीर्णवान् । साऽपि नटाधिपाय तत्समर्पयामास. लब्धमनोरथंतनटमण्डलं भूरि प्रमोदमावभार. ततो वीरमती प्रणम्य तेऽप्यन्यत्र जग्मुः । यतः-सिद्धे कार्ये हि को दक्षः, स्थानस्थायी भवत्यहो ? । पक्षिणोऽपि क्षुधाशान्त्यै, श्रयन्ति फलिनो दुमान् ॥१॥ अथ शिवमाला निजावाससमेत्योत्तमामेकांमहाहाशय्यांप्रस्तार्य तदुपरि तत्पञ्जरमस्थापयत् । ततः सा निजजनकसमेता प्रणामाञ्जलिंविधाय तंचरणायुधं वदतिस्म-अद्यपर्यन्तमस्माकं, स्वामी कोऽपि न भूतले । राजमद्य वयं सर्वे, जाताः स्वामियुता ध्रुवम् ॥१॥ त्वं नरेन्द्रो वयं सर्वे, प्रजाधर्मणि संस्थिताः । नूत्नानन्दरसास्वादो,-लप्स्यते त्वत्कृपावशात् ॥२॥ भरिपुण्यप्रभावेण, त्वादृशाना समागमः । लम्यते हि प्रतिस्थानं, सुलभा नैव साधवः ॥ ३ ॥ राजनितःप्रारभ्य प्रथमभवन्तस्तुत्वाऽपरस्तुतिवयंकरिष्यामः। यतः-योग्यं विहाय को मूढः, स्तोतुमुत्सहते परम् । वीरं त्यत्वा पयः चारं, को हि स्वादितुमिच्छति ॥ १॥ नृपाधीश ? सदैवानन्दरसनिमग्नेन भवता निश्चिन्ततया वर्तितव्यम् । एवंसविनयंभणित्वा सा चरणायुधसविधे रुचिरानचिरजातान् मिष्टपदार्थान् ढोकयामास, सोऽपि चञ्चा दाडिमादिकंयथेच्छ. खादितुंलग्नस्तथाऽपि तद्रसोगुणावलीसरणाद्रुद्धकण्ठस्य तस्य कण्ठस्थित एव जीर्णतामवामोति, तादृशींदशामनुभवन्तंतविलोक्य शिवमाला प्राह-विहङ्गममहाराज!, मा विषादं कुरु स्त्रियाः । भुच्च द्राबादि सदस्तु, सर्व भद्रं भविष्यति ॥१॥ इतो वितीर्ण पञ्जग वीरमती सभांविसृज्य स्वस्थानमगमत् । ततः समयज्ञोमन्त्री गुणावलींसान्त्वयितुंसमागतःप्रोवाचदेवि ! त्वं सर्वदा मान्या, पतिभक्तिपरायणा । वीतरागंभजस्वेह, परत्र सुखदायकम् ॥ १॥ धर्मसिद्धी ध्रुवासिद्धि-रैहिका ॥११॥ For Private And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy