________________
Shri Mahavir Jain Aradhana Kendra
KRK+K+K+9+1++++++
www.batirth.org
मुष्मिका नृणाम् । दुग्धोपलम्भे सुलभा, सम्पत्तिर्दधिसर्पिषोः ॥ २ ॥ गुणावलीप्राह- मन्त्रिन् ? केनाऽप्युपायेन, मए पर्ति त्वं समानय । तद्वियोगो हि मे दत्ते, व्यथां भूरितरां हृदि || ३ || नटास्तु मत्पतिं गृहीत्वा पतिमन्तोयत्र कुत्राऽपि गता: सुखभाजो भविष्यन्ति पतिहीनाया मे कागतिस्तत्समागमथ मे कुतोभविष्यति ? नरभ्रमरश्च नवीनमित्राणि नववनिता व सेवते. अनाथायामे किंशरणमिति भवतोनाविदितमस्ति - कुक्कुटत्वं गतेऽप्यस्मिन्नस्य मातुर्मनोरथः । कदाचित्सफलो भावी, मव्यथावर्धकोऽनिशम् || १ || यावज्जीवमहं तस्याः, सहिष्ये दुष्टचेतसः । उपालम्भं कथंकारं, मार्मिकं प्राणहारकम् ॥ २ ॥ आशापाशनिबद्धां मां, नैव त्यक्ष्यति जीवितम् । ममश्वभूरियं पूर्व- वैरिणी दैवतोऽजनि ॥ ३ ॥ इदानीमपि नोशान्ति-स्तस्याश्चेतसि जायते । इतः कृष्णभुजङ्गीव, किं विधास्यति मेसुखम् ॥ ४ ॥ तथाच - यः कोऽपि मत्पतिसमागममातनोति, तत्पादसेवनमहं विदधामि नित्यम् । प्राणान् ददामि नितरां प्रकरोमि दास्यं, मूर्ध्ना वहामि तदनन्पनिदेशमाशु ॥ ५ ॥ अहो १ सर्वजना यान्ति, आयान्ति च यथाक्रमम् । श्वश्रूस्तु मे न कुत्राऽपि गच्छति मदभाग्यतः || ६ || मदर्थमेव संसृष्टा, विधिना दुष्टमानसा । अस्यां हि जीवमानायां, सुखाशा मम दुर्लभा ॥ ७ ॥ मत्पतेः कीर्त्तिमाकर्ण्य, हृदयं दह्यतेतराम् । अस्यास्तत्किं मया पूर्व, वैरबुद्ध्या विराधितम् || ८ || मन्त्रीप्राह - विषादं मा विधेहि त्वं वधूं मा कोपयाधुना । यतश्चण्डस्वभावा सा, नैव विश्वासभाजनम् || ६ || जरठेयं कियत्कालं जीविष्यति दुराशया ? । राज्याधिपस्तु ते स्वामी, परिणामे भविष्यति ॥ १० ॥
धैर्ये मतिं धृत्वा कालनिर्गमनं कुरु । आपत्कालोऽपि निर्वाह्य:, सैव बुद्धिः प्रशस्यते ॥ ११ ॥
इतिमन्त्रिवचनेन शान्तमतिर्गुणावली मन्त्रियंसन्दिश्य नटान्ति के प्रैषीत् निजस्वामिकृते च द्राचादिखाद्यानि शित्रमालां
२०
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
**********03+0