________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
भृशं चुकोप. अपरस्मिन्मागे निविडबन्धनिबद्धाऽश्रुधाराक्लिन्नलोचनयुगला प्ररुदन्त्येका बालेति जगाद, आभापुरीपते? शरणागतवत्सल ? शरणहीनां दीनामिमां बाला रक्ष रक्ष, अन्यथाऽयं निर्दयो जटिलो मामस्मिन्प्रज्वलदग्निकुण्डे प्रक्षेप्स्यति. इत्थं श्रुतवनितावचनो जाताऽनुकम्पो नृपोञ्जसा तत्पुरोभूय भूसंज्ञया तां सङ्केतं विज्ञाप्य निजलाघवेन तन्निकटस्थितं खङ्गं प्रागादाय तं निजगाद, रे ? निर्लज ? निघृण ? निष्ठुरमानस ? पापक्रियारत हीनमते ? त्वं भुजोच्छिन्नवैरिवारऽधर्मचक्रनिवारके मयि विद्यमानेऽवलाजनमिमं कथं बलये प्रकल्पिष्यसि ? रे ? भिनुकाधम ? सत्त्वरमिमां बाला निर्बन्धनीकुरु, मत्तः प्राणभिक्षां याचस्व, अथवा योधुं सज्जीभव, अधुना त्यां न विमोक्ष्यामि; एवं नरेन्द्रवचनं श्रोत्रयोस्तप्तत्रपुसमानं निशम्य ध्यानाडम्बरं परित्यज्य निजजीवितत्राणविहस्तः कौपीनमात्रपरिग्रहः स योगी झटिति प्रणश्य काऽपि बनवीथिकायामदृश्यतां ययौ. नरेन्द्रस्तत्पृष्ठं न जगाम, विद्यासाधनसकलसामग्री च स्वयं गृहीतवान् . यतश्चोक्तम्
' सत्त्वेन भाजते प्राणी, सत्त्वशाली नरोत्तमः । सर्वलोकनतो लोके, समग्रसंपदाश्रयः॥१॥ सत्त्ववान् पूज्यते लोके, परोप कृतिमान् स च । स एव रक्षणे दक्षो-विपक्षो विपदां सदा ॥२॥ दीनरक्षापरो राजा, पराक्रमविभूषितः । इहैव लभते भोगान् , परत्र सुखमाप्नुयात् ॥ ३॥ तथाच-सुसतीनां बलं शीलं, तस्करस्यानृतं बलम् । अनाथानां बलं राजा, बालस्य रुदितं बलम् ॥४॥ सेनापरिच्छदो राज्ञां, विक्रमोर्जितचेतसाम् । केवलं सचमुत्कृष्ट, जगत्त्राणविधायकम् ॥ ५॥ ___ततो जगतीपतिस्तां वाला विबन्धनां विधायातः पृच्छति स्म, सुदति ? निरुपमलावण्यशाले? त्वमस्य पापात्मनो | वशे कथं पतिता ? आभापतिस्तव प्रियतमः कथं संजातः? तच विज्ञानं तव कुतः सञ्जातम् ?
For Private And Personlige Only