________________
Acharya Shri Kallassogariun Granmands
लाभो-दःखदायी हि केवलम् ।।२।। शिवकुमारःपरितोदृष्टिंप्रसार्य-लघणेन विना शाकं, सेना च गजवर्जिता । पत्रहीना यथा बद्धी, विचन्द्रयं तथा सभा ॥१॥ तदानींमुहुमुहुर्गीयमानं निजयशः क्षीरंश्रोत्रपुटाभ्यांनिपीय विमातुश्चनिर्मयश्चरणायुधश्चरणाघा. तेन लक्षनिष्कमन्यं रत्नकच्चोलकंपञ्जरादधःप्राक्षिपत् । तदेकध्यानेन शिवकुमारेण पतदेव तत्सत्त्वरंनिजकराभ्यांगृहीतम् । ततःस चन्द्रराजजयंवदमानोऽन्यानभ्यर्थयामास, प्राग्वदेव सोत्कण्ठैःसर्वैस्तदिच्छाधिकमनर्गलंदानप्रदत्तम् । प्रजानांतदत्याचारविलोक्य स्मृतकुकटानिया भृशंरुष्टा वीरमती विकोश खड्गसमादाय सपञ्जरा गुणावली यत्रोपविष्टा तत्र गत्वा प्राह-रे? दुष्ट? पञ्जरगतोऽपि किमद्य लखां, धत्से न कुकुटगणाधम ? किं ब्रवीमि । पूर्व त्वया वितरणं कृत एव मत्तो-कारिष्ट तत्फलमनल्पमथो लभस्व ॥१॥ इदानीत्वायमसदनंनेष्यामि, निजेष्टदेवतांस्मर, एवं निर्भस्य खड्गप्रहारेण संविधाकर्तुसमुद्यतायांतस्यांगुणावली मध्येपतित्वाऽवदत्-मातः? किं ते ह्यविज्ञातं, दानदक्षो विहङ्गमः। काऽपि दृष्टः श्रुतो वाऽपि, घटतेऽस्मिन्न रोषता ॥१॥ कोपबुद्धिन ते युक्ता, पक्षिमात्रे धराधिपे । समाने युज्यते रोषो न तु पुष्टविपुष्टयोः ॥२॥ दीनतां चास्य संप्रेक्ष्य, दण्डनीयो न कहिचित् । नयशास्त्रविदां मात-र्मोचनीया न पद्धतिः ॥३॥ जलंपिवतस्तस्य पक्षस्पर्शेनेदंकच्चोलकंपतितंतदनेन नटेन गृहीतम् । तत्र तस्य को दोषः ? पक्षिणांतादृशोविवेकः कुतःसम्भवति ? अतोऽस्मिन्कोपाविर्भावोविवेकवत्यास्तव नोचितः, पचिवमनुभवन्नसौ स्वत्कृपया स्वनिर्वाहंकरोति, मातरसौ दयापा–विद्यते, इत्थंप्रार्थयन्त्या गुणासल्या वचनं श्रुत्वा पौरा अपि तत्र समेत्य वीरमतीमकृत्यान्न्यवारयन् । ततोनिवृत्ता सा सभायांसमागत्य स्वासनमसेवत, स्वोचितदानलाभेन नटाम्प्रमोदमवापुः । शिवकुमारेण
For Private And Personale Only