________________
॥ चंद्रराजचरित्रम् ॥
तृतीयोलासेसप्तमः सर्गः।
॥११॥
का त्यजनि मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमगेचिर्याति शीतांशुरस्तं, हतविधिलसिताना ही विचित्रो विपाकः ।. १ ॥ * नभसि विरलतारा मौक्तिकानीव भान्ति, स्फुटतरमयमस्तक्ष्माधरं चुम्बतीन्दुः। रविरुदयधरित्रीधारिमूर्धानमतुं, हृदयमनु नितान्तोल्लासमयीकरोति : २।। तथा च-अभूत्वाची पिङ्गा रसपतिरिव प्राप्य कनकं, गतश्छायश्चद्रो-बुधजन इच ग्राम्यसदसि । क्षणं चीणास्तारा नृपतय इवाऽनुद्यमपराः, न दीपा राजन्ते द्रविणरहितानामिव गुणाः॥३॥ अन्यच्च-यात्येकतोऽस्तशिखरं पीतेराषधीना-माविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां, लोको नियम्यत इवैष दशान्तरेषु ॥ ४॥ उदयाचलचूला समारूढे दिनकरे दीनमतिवीरमती सदोगृहमभ्येत्य निजाधिकारिणो वरिष्ठापौरांश्च समाहुतवती, संभृतराजसभा सा तमेव नटं समाकार्य पुनर्नाटकंविधातुसमादिशत् । लब्धादेशेन तेनापि धनलीप्सया तत्कालमेव सकलसामग्रीसजीकृत्य रंगभूममध्यभागेवंशदण्डः समुत्खातः । तदानीम्-गुणावली हाटकपञ्जरस्थं, भीरमादाय निजे गवाक्षे । नवं नवं नाटकमीक्षितुं सा, तस्थौ हि किं दुःखिजनस्य दुःखम् ॥ १॥ शिवकुमारोऽपि नाटकंप्रारभत-भरतादीन्यनेकानि, नाटकानि वराणि च । प्रदर्शितानि नव्यानि, सभ्यचेतोजिहीर्षुभिः॥१॥
ततोदानलीप्सुनटाधिपश्चन्द्रराजोविजयतामित्यसकृद्भाषमाणोवीरमत्याःसमीपमागतः । चन्द्रराजजयंनिशम्य निजमात्मानं दासीमिव मन्यमाना सा भूरिविषादलेभे । मौनमुखी च किमपिनाऽवोचत्-पारितोषिकप्रदानाय तया करोऽपि न प्रसारितः।
ततःपौरा धनंदित्सवोऽपि वीरमतीमुखच्छविंविलोकमानास्तथैवाऽस्थुः। नटमण्डलसचिन्तंजातम्-किमद्य वीरमातेयं, विरम* त्येव दानतः। कला मे सफला लोके, विफलाऽद्य कुतोऽजनि ? ॥१॥ विचित्रमस्या हृदयं, मया न ज्ञातमर्थिचा । क्षुद्राणामर्थने
P
१११॥
For Private And Personale Only