________________
ShriMaharveJain Aradhane kendra
Acharya Shri Kallassogariun Granmands
स्थाऽपि वीरमती नाज्ञासीदतःसा तस्मै नाकुप्यत् । अथसमयज्ञस्तन्मन्त्री भणति स्म-भगवति ? मातः ? भवत्या रोषविधाने कारणं न विद्यते, निजबालानामपराधमाता हितैषिणी सदैव सहते. यतः--निजापत्यकृतान् दोषान् , सहते जननी निजा । पिपासुनाऽपि वत्सेन, पीडिता गौः पयःप्रदा ॥१॥ योत्राग्रतो दानविधानदक्ष-स्तेनाऽपि मातस्तव शुभ्रकीर्तिः । यो वीरमानी युधि संप्रयात-स्तल्लब्धकीर्ति पगामिनी हि ॥२॥
स्वामिनि ? ये दानदक्षास्ते निजस्वामिनोनिमलंयशःश्रुत्वा प्रच्छन्ना न तिष्ठन्ति, ये केचन दावितीर्य निजस्वामिनोऽनृणत्वमैच्छस्ते सकला अपि त्वद्भुजपालिता भवदीयाःप्रजाःसन्ति. निजबाला जनन्यग्रे चापलक्रियां कुर्वन्ति, तत्र तव कोपस्य कारणं नास्त्येव । इत्थंमन्त्रिणा बोधिताऽपि सा तद्वचनंनाऽमन्यत, भृशंक्रोधाकुलाजनिष्ट, ततोविसृष्टराजसभा कोपाक्रान्तमानसा वीरमती निजस्थानंजगाम, दिवानाथोऽपि तदुःखदुःखित इब क्षणादस्तङ्गतः। विहितसान्ध्यकर्मा सा सुखशय्यामभजत् , चिन्ताचान्तचेता इतस्ततोविलुठन्ती सा तुलिकामनाथेऽपि सुखासने क्षणमपि निद्रासुखं न लेभे. यतः-चिन्ता चितासमा | प्रोक्ता, बिन्दुमात्रविशेषतः। सजीवं दहते चिन्ता, निर्जीव दहते चिता ॥१॥ चिन्ता जरा मनुष्याणा,-मनध्वा वाजिनां | जरा । असंभोगो जरा स्त्रीणां, वस्त्राणामातपो जरा ॥ २॥ चिन्तातुराणांनसुखननिद्रा, कामातुराणां नभयं नलजा । अर्थातुराणां नगुरुर्नबन्धुःक्षुधातुराणां न रुचिर्न वेला ॥ ३ ॥ पुनःसा व्यचिन्तयत्-अहो ! अखण्डितशासनां मामवगणय्य केन | मुमूर्षुणा प्रथमतोदानप्रदानाय करःप्रसारितः ? इति चिन्तातुरायां तसां रजनी विभाता-कुमुदवनमपथि श्रीमदम्भोजखण्डं, |
For Private And Personale Only