________________
Shri Mahavir Jain Aradhana Kendra
41 चंद्रराज चरित्रम् ॥
॥११०॥
1-)+++*69K++***+++++++******+*****
www.kobarth.org
अथाऽस्मिन्नवसरे पञ्जरस्थःकुक्कुटोव्यचिन्तयत्-इदं नटपेटकं मदीयं यशोवर्णयति, ततो मे विमाता तदसहमाना पारितोषिकं तस्मै न यच्छति, यदीमे नटा दानविमुखा भविष्यन्ति चेदेशान्तरगता मदीयांदुष्कीर्त्तिप्रथयिष्यन्ति यतः संमानिता मानधनेन लोकाः स्वजीवितेनाऽपि हितङ्कराः स्युः । तातेतिसंबोधनमात्रनु भो - वृषोऽतिभारं वहते नियुक्तः ॥ १ ॥
तथा च-दानजिघृचया सर्वे, वैषम्यं नैव मन्वते । स्वार्थैकसाधने सक्ताः, कार्याकार्य न जानते ॥ २ ॥ तस्माद्दानन्त्वेषामवश्यंमया दातव्यमन्यथा मे कीर्त्तिः कथं स्थास्यति ? एवंवितर्कयन्स निजपञ्जरशलाकाश्चरणाघातेनाऽपसार्य रत्नखचितंसुवर्णकच्चोलक मेकं चञ्चवागृहीत्वा तेषामग्रेप्राक्षिपत् । अधः पतितं तद्विलोकमानः शिवकुमारोझटिति तद् गृहीत्वा चन्द्रराजोविजयतामिति जयघोषणामकरोत् । तदनु पटहवादकेनाऽपि तजयपटहोभृशंताडितः । ततोऽखिलजना वीरमतीमनादृत्य सर्वतोविविधवसनाऽलङ्कारान्प्रदातुलशाः । शिवकुमारस्तु वसनविभूषणानांप्रभूतंराशिविलोक्य भृशंप्रमुदितोजझे, नटा नय्यश्व स्वस्वोचितवस्त्रविभूषणैः शरीराणि व्यभूषयन् । परिहिताऽमूल्य नेपथ्यास्तेऽपि नवीना इवालच्यन्त, शिवकुमारोनिजकर्मणि सिद्धिमानभूत् । चीरमत्याःकुमत्या वपुषि वन्हिज्याला प्रवर्द्धिता परितः प्रासरत् । शिवकुमारोऽपि चन्द्रराजजयमुच्चारयन् गृही तवीरमत्याज्ञोनटैः सार्द्धं स्वस्थानमगात् । वीरमत्याः प्रकोपस्तु प्रतिक्षणंवृद्धिमवाप, ततोज्वलितमानसया तयाऽवादि- मयि सदसि तिष्ठन्त्यां ददद्दानं हि कोऽबुधः । यमस्य सदनं छत्यसुखायितमानसः ॥ १ ॥ पश्याम्यहं कस्येयंदानशौण्डीरता परिस्फुरति ? मातृगृहेऽसौ वृद्धिंगतोदृश्यते, मच्छिक्षणाद्विमुखीभूतं तमिदानींकिंकरोमि ? मद्दृष्टिपथं स नायातः । तस्यायुर्थलंबलिष्ठंविद्यते, यतोऽस्मात्स्थानात्स जीवनेत्र विनिर्गतः । पञ्जरगतेन चरणायुधेन प्रथमं पारितोषिकं प्रदत्तमिति सनिधि -
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir
1300-103++++++++200*7
तृतीयोल्ला
से सप्तमः
सर्गः ॥
॥। ११० ।।