________________
नवादयन्त | केचिच्च तद्रिरक्षवोऽखण्डितोयदृष्टयस्तामेव ध्यायन्तस्तस्थुः। कुलालचक्रवच्छरीरंभ्रमयन्ती सा मध्येपरावृत्य क्रमकाग्रे निहितमस्तको/कृतक्रमयुगला तापसीव बभौ-भ्रमन्ती सा पदं वार्म, संस्थाप्य क्रमुकोपरि। अलचितगतिश्चक्राकारमभ्रमदन्यथा ॥१॥ कौतुककारिणीमिमांतत्कलानिरीक्ष्य सकलनरनार्यानिहितमुस्खाङ्गुलिका अभूवन् । ततोवंशाने संस्थिता सा पञ्चवर्णाशिरोवेष्टनपट्टिकांगृहीत्वा पुष्पमालामिवायथ्नात् । इत्थंदर्शितनाटयकलाकौशलांशिवमालांशिवकुमारोऽवदत| सुते ? समस्तेयंपरिषत्तव कलाकौशलेन सन्तुष्टाऽजनि, अधुना नीचैरवतर, इतिनिजजनकादेशमवाप्य साभुजगीबद्दवरकमवलम्म्य
भूप्रदेशमासदत्-भूमिस्थिता सादितनूत्नजन्मा, स्वज्ञातिवगैरखिलैरिवाऽसौ । आश्लिष्यताऽऽनन्दभरेण भुग्ने-र्गुणाहि सर्वत्र पर्द लभन्ते ॥१॥ अधःपतनभयनिवृत्ता नटाश्चन्द्रराजजयंब्रुवाणा पटहध्वनिकुर्वाणा वीरमतींपारितोषिकमयाचन्त-चन्द्रराजः सदा जीया-द्राजेन्दुरपरः क्षितौ । राजन्वती त्वनेनोर्वी, नृपाः सन्तु सहस्रशः ॥१॥ कामं गावो घटोन्यस्तु, बम्भ्रमन्ति धरातल्ने । कामगव्यो जनत्रास-शमने सर्वदा क्षमाः॥२॥ श्रोत्रपुटयोस्तप्तवपुसमामेतेषांवाणींनिशम्य राज्याभिमानमावहन्ती वीरमती काकिणीमात्रमपि द्रव्यं तेभ्योनायच्छन् । अलब्धमनोरथा नटाः पुनरनेकधा कलाकौशल्यमदर्शयन् । ततश्चन्द्रराजस्य जयशब्दमुच्चैरुदीरयन्तःसर्वे नटा निबद्धाञ्जलयोवीरमतीमयाचन्त, तदानीमपि रुष्टया तया मनागपि दानबुद्धिर्नविहिता, इतरे जना नाट्यकलानिरीक्ष्य भृशंमोदमाना दान दातुं समुत्सुका अपि निजस्वामिनीमवधीरयितुनाशक्नुवन्-स्वामिन्यग्रे नो समर्था हि भृत्या, कार्य कर्नु बुद्धिमन्तोऽप्ययुक्तम् । कृत्याऽकृत्यं ये विजानन्ति लोके, तेषां प्रज्ञा शस्यते ताचिकानाम ॥१॥
For
And Persone
ly