________________
॥ चंद्रराज- चरित्रम् ॥
तृतीयोलासेसप्तमः सर्गः॥
तथा च-आभापुरी पूर्णविभा श्रुता मया, तथैव दृष्टाद्य विलोकनोचिता। यदीयसंपत्तिसमानतामिह, समादधाना नगरी न चापरा॥३॥ सौम्याकृते ? सभ्यजनैः समेता, कृपावती त्वं भवताच्छतायुः । नराधिपानां कुशलेन लोका-भजन्ति सौख्यं सुकृतकभाजः॥४॥ इच्छामि मातस्तव भावि शासनं, दारिश्यमुद्रातिविघटनक्षमम् । प्रसादयित्वा नटविद्यया त्वकां, कलां स्वकीयां सफलामौम्यहम् ॥
बीरमती भणति-नटाधीश ? निजकलां दर्शय, ततोगृहीताज्ञःशिवकुमारोनाट्यसंभारनिमेलयत् । नर्तका अपि निजस्वामिनोनिदेशमवाप्य स्वस्वकर्म प्रविधातुंतत्परा अभूवन् । अथशिवकुमार सजितवेषोरङ्गभूमिमवतीर्य नवीननाट्यकलाभिर्वीरमतीस्थिरदृष्टिं चकार, तदानींपटहादिध्वनिश्रुत्वा गुणालयो गुणावच्यपि निजोन्सङ्गे पञ्जरस्थितंचन्द्रराजनिधाय गवाक्षे समुपविश्य तत्प्रेक्षणकमद्राक्षीत् । ततोऽखिलनाट्यकलाकलिता शिवमालाभिधाशिवकुमारसुता निजकलालालित्यंप्रदर्शयितुंसञ्जीवभूव । नर्तनाय महोत्तुङ्गो-वंश ऊ/कृतः क्षिती। स्वर्गारोहकृते स्तम्भ-इवादृश्यत ताचिकः ॥ १॥ रज्जुभिः सर्वतो बद्धोलोकाकार इव स्थितः । तदने स्थापितं चैकं, क्रमुकं युक्तिपूर्वकम् ।। २॥ तदन्तिके समागत्य, शिवमाला कृतानतिः । चन्द्रराजजयं प्रौञ्चै-रुच्चचार जनैः सह ॥३॥ तत्पिता प्राह तां पुत्रि ?, सावधानतया त्वया । दर्शनीयं निजं दाक्ष्यं सभ्यतुष्टिकर वरम् ॥ ४ ॥ यतः-आपरितोषाद्विदुषां, न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिचिताना-मात्मन्यप्रत्ययं चेतः ॥ ५॥ यद्यत्र राजसमितो लब्धकीर्ति भविष्यसि तर्हि तब कलाकौशल्यंक्कोपयोक्ष्यते ?-अवसरं प्राप्य योमृढः, स्वहितं नसमीइते । लोकबाह्यः स विज्ञेयः, को हि कीर्ति न कासते ॥१॥ साऽपि निजपितृवचनंसंस्मरन्ती पक्षिणी नभस्तलमिव तद्रज्जुमालम्म्य वंशानमारक्षत् । ततोवंश स्थितपूगीफले स्थापितनाभिःसा निम्नमुखी चक्रवदभ्रपत् । तदधोभागे पटहवादकाः सबलंपटहा
॥१०॥
For Private And Personale Only