SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra || चंद्रराजचरित्रम् ॥१०८॥ •*•-• 1·) J•-•* O** www.bobatirth.org स्पदवीमन्वसरन् । केचित्तु दूरमुज्झितशस्त्रास्त्राः पलायनमेव शुभं मेनिरे, केचित्पुनर्भयान्विताः पूच्चक्रुः, प्रचण्डौजसः केऽपि वीररसमुद्वमन्तो युद्धक्रीडांवितेनिरे, केऽपि संग्रामकेलिनिरीचितुमपारयन्तश्चकम्पिरे, उद्भटसुभटवेग मसहमानाः केचिद्भूपीठंशरणीचक्रुः । खड्गधाराभिः खण्डशःखण्डिताः केचिच्छल नलीलामवापुः । केऽपि दन्तिनोदन्ताघातैस्तुरङ्गमाञ्जीवितोद्विग्नान्वितेनुः । केकिनांचईभारा इव महारथ्यतिरथिनोऽपि चूर्णिताङ्गा मूर्द्धामवाप्य भूमौ निपेतुः । केचित्सुभटाः खड्गप्रहारैर्भिनोत्तमाङ्गा दिव्यलक्ष्मीं लेभिरे, साचाद्वीररसजननी वाहिनी सर्वतः सौदामिनीव दिवौकसामपि विस्मयं जनयामास ।। वीरंमन्या महावीरा वीरादन्यरसो भुवि । नास्तीतिवादिनस्तृप्तिं, तद्रसेनैव मन्वते ॥ १ ॥ इत्थमुभयोः सैन्ययोर्विस्मयजनके जन्ये जाते शोणितापगा सुभटशिरः कमलराजिराजिता मुक्तमर्यादा वहति स्म । योगिनीखेचरीणां यूथानि कौतुकितानि तत्र स्त्रैरंविचेरुः । गृधादीनांतुष्टिदाय के समरमुखे सुमतिमन्त्रिणि गर्जति सति हेमरथसैनिका गोमायव इव पलाय्य काऽप्पदर्शनंप्रापुः । ततो लब्धावसरेण सुमतिना हेमरथोमयूरपाशेन निवध्य स्वाधीनीकृतः । सुमतिमन्त्रिणोविजय इति सर्वैरेकमुखेनाऽवादि, गतागतं कुर्वती जयलक्ष्मीथ स्वयमेवैतं वत्रे | अथलब्धविजयः सुमतिर्विजयदुन्दुभिनादैर्दिशोचधिरयन्नाभानगरींससैन्यः प्राविशत् । वीरमतीमम्येत्य विद्दिताञ्जलिना तेन हेमरथोऽवनतमुख उपदीकृतः । चौरवनिबद्धं तं विलोक्य वीरमती जगौ - रेवीरंमन्य १ त्वद्वलस्य परीचा जाता ? चिरन्तनस्त्वं मे दास इति मया सह योद्धुमिच्छता भवता प्रथमतः किं न विज्ञातम् १ रे मूढ ? किं न जानासि ? मत्पराक्रमम् । मम मन्त्रिणाऽपि तव पराजयोविहितः, ब्रूहि, आवयोर्मध्ये का स्त्री ? श्रद्याऽपि त्वयाऽऽभापुरीपरिसरो न दृष्टः ? यदत्र तवागमनाभिलाषा सञ्जाता ? न विस्मर्त्तव्यमेतत् - For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr *********--**** 1** तृतीयोज्ञासे षष्ठः सर्गः ॥ ॥१०८॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy