________________
ShriMahavir JanArchanaKendra
Achah
agarsun Gyaan
तीयोन्जाले षष्ठः समः॥
॥चंद्रराज-H युद्धकालेऽग्रगो यः स्या-त्सदा पृष्ठानुगः पुरे । प्रभोद्वाराश्रितो हम्, स भवेद्राजवल्लभः ॥२॥ चरित्रम् ॥
___ अहमहमिकया संपततोरुभयोः सैन्ययोर्वीरभटा निजविजयमिच्छन्तोदृष्टियुद्धवितेनिरे. तद्भारावनधरणीतलंनिनोच्चग
तिकुर्वदिव दोलायमानमलक्ष्यत. यता-अनेकराजन्यरथाश्वसंकुलं, भयप्रदं भीरुजनस्य वीक्षणात् । रणाऽजिरं जित्वरमोददायक, १०७॥ | बभूव देवाऽसुरविसयावहम् ॥१॥ वाद्यान्यनेकानि नदन्ति दन्तिनो-मदप्रवाहं जनयन्ति संगरे । तुरङ्गमा वायुविजित्वरारया
हेषन्ति दिक्चक्रमिवाशु लचितुम् ॥२॥ अथहेमरथोनिजबलोपेतोऽपेतदैन्यः सिंहनादंविधाय स्वसामर्थ्यद्योतयबाह-सुमते ।। नयकर्मकोविदस्त्वं, कथमत्रागमनं त्वया व्यधत्त । सुभटोचितसङ्गरेषु वीरान् , जयलक्ष्मीxणुते हि नान्यलभ्या॥१॥
इत्थंतद्वचनमाकर्ण्य शिथिलीभूतमानसानिजसुभटान्समुत्साहयन्सुमतिः प्राह-विज्ञात एवास्ति तव प्रभावो-ममाऽपि हे हेमरथप्रजेश । कियच्चिरं तिष्ठति कातरत्वं, सुगोपितं भीरुजनस्य सङ्गरे ॥ १ ॥ इत्थंविवदमानयोरुभयोः
सैनिका रिपुरोषारुणितनेत्रा मिथो जिघांसवः पर्यपतन्-तद्यथा-परितः परिवत्रुस्ता-वन्येऽप्येत्य नराधिपाः। चतु| रङ्गबलोपेता-चतुरम्बुधिविश्रुताः ॥१॥ प्रयाणतुर्यनिर्घोष-संमिलत्सर्वसैनिकाः । तेषां बह्वादिसंख्येव, व्यक्तेयचा न 7 विद्यते ॥ २ ॥ तुरङ्गिणां पदातीनां, रथिनां गजरोहिणाम् । यस्य येन समा कक्षा, स तमाह्वास्त वीतभीः
॥ ३ ॥ युद्धमार्गविदो युद्ध-मारभन्त महाभटाः । प्राणैरस्थास्नुभिः स्थास्नु, यशश्चेतुमभीप्सवः ॥ ४॥ निजेपुरचितस्फार-मण्डपोत्सारितातपाः । तत्र नाज्ञासिषुर्योधाः, प्रहरन्तः परिश्रमम् ॥५॥ स्वामिसंमानयोग्यं य-द्यत्स्वसंभावनोचितम् । यच्चाम्नायसमं तत्ते, सारं सारं डुढौकिरे ॥ ६॥ शस्त्रप्रहारैर्गुरुभिः, समुदायेन योजितः । तेना
॥१०७॥
For Private And Personlige Only