________________
www.kobabirth.org
Acharyashn
a garsun Gym
चंद्रराजचरित्रम् ॥ ॥१०६॥
तृतीयोलासे षष्ठः सर्गः॥
रण्डायदेकांप्रविजित्य सद्यः, राज्यं गृहीष्यामिभुजावलेन । क्षणेन तायाम्यपुरींप्रमत्ता,नेष्यामि कि मेत्र विचारणीयम् ॥१॥
इत्थं विचारयन्नाभापुरीविलोकनेन जातक्षोभःस तथैवाऽस्थात् । विज्ञातञ्च तेन-आमात्यगम्या रिपुभिर्दुरापै-रामापुरीयं - जनयन्त्यधैर्यम् । विलोकिता अन्यपुरः कियन्त्यो-वसुन्धरा भात्यनया पुराऽलम् ॥ १ ॥
अथनिजपुरीपरिसरे समायातहमरथंज्ञात्वाऽपि सा वीरमती सुमतिनामानंनिजामात्यसमाहूय न्यवेदयत्-भो मन्त्रिवर्य ? निजमृत्युमुपेचमायो-मांजेतुमत्र सबलास हिमालयेशः। आगत्य वेष्टायतुमिच्छतिपत्तनमे, क्षुद्रस्य सम्मुखमहं न विलोकयिष्ये ॥१॥ तथापि त्वयि मेप्रसादोवर्तते, तेन त्वविजयी भविष्यसि । ___ यतः-खामिप्रसादमनघं समवाप्प भृत्या-राजन्ति राजपदवीं नितरां वहन्तः ।
आपद्गणं तरति किं न महीयसां यः, सेवारतो हि सफलः स्वमनोरथः स्यात् ॥ १॥ तस्माचमशङ्कितः सेन्यमादाय तत्संमुखबज. कापि चिन्ता त्वयान विधातव्या. तबरोममात्रमपि वक्रीकर्नुका चमः । अतस्त्वं चापध्वनिभिर्दिगन्तान् बधिरयन्विजयंलभस्व.एवं वीरमतीवचनानि निशम्य सुमतिर्निजस्थानमासाद्य सामन्तान्समाहूय कथयति-भोभोः सामन्ताः ? हीनप्रभावोऽयंहेमरथोभूरिसैन्यसमादाय केनाऽप्यजेयामिमांनगरी विजेतुसमागतः, तद्विजेता कश्चिस्वात्रकुलसंभूतोवियते किम् अस्तिचेत्ससजीभय निजजननींकृतार्थयतु-तेजस्विनः पराभिभवं न सहन्ते, स्वयमेव विक्रमन्ते । यता-मदसिक्तमुखैमृगाधिपः, करिभिर्वरीयते स्वयंहतैः। लघयन्खलु तेजसा जग-ब महानिच्छति भूतिमन्यतः ॥१॥ तथा च-सिंहः शिशुरपि निपतति, मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्चवतां, न खलु वयस्तेजसो हेतुः ॥२॥
॥१०६॥
For Private And Personale Only