SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *******CKX03+*--*++*0+384) www.khatirth.org निःसारान्पफलानि ये स्वविधिना वाञ्छन्ति दण्डोद्यमै - स्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १ ॥ यद्यनेन युद्धोद्यमेन स्वाम्यभिघातो भविष्यति चेर्तिक लब्धराज्येन ? यावत्साम्ना सिद्धिस्तावद्दण्डोद्यमोनिष्फल : । यतः - सामादिदण्डपर्यन्तो - नयः प्रोक्तः स्वयंभुवा । तेषां दण्डस्तु पापीयां स्तं पश्वाद्विनियोजयेत् ॥ १ ॥ तथाच - साम्नैव यत्र सिद्धि-र्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया, शाम्यति कोऽर्थः पटोलेन ॥ २ ॥ अपि च- आदौ साम प्रयोक्तव्यं, पुरुषेण विजानता । सामसाध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ ३ ॥ विशेषतः साम्नैव सिद्धिः संमता प्राज्ञैः न चन्द्रेण न चौषध्या, न सूर्येण न वन्हिना। साम्नैव विलयं याति विद्वेषिप्रभवं तमः ॥१॥ सतोमन्त्रविदंमन्त्रिणमनापृच्छय यत्रविजयंसमीइसे तदप्ययुक्तं यतस्त्वं मन्त्रगर्ति न वेत्सि, पञ्चविधोमन्त्रः स च कर्मणा मारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति सोऽयंस्वाम्यमात्ययेोरेकतमस्य किंवा द्वयोरपि विनिपातः समुत्पद्येत - मन्त्रिणां भिन्नसन्धाने, भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा, स्वस्थे को वा न पण्डितः ॥ १ ॥ तदेतत्कर्तुत्वया न युज्यते, अथवा नाऽयंत्वदीयदोषः किन्तु मन्त्रिणोऽहितोपदेष्टु, यतस्तद्वचनत्वं श्रद्दधासि १ नराधिपानी वजनानुवर्त्तिनो बुबापदिष्टेन न यान्तिये पथा । विशन्त्यतो दुर्गममार्गनिर्गमं, समस्त संवा धमनर्थपञ्जरम् ॥१॥ एवं विज्ञापितोऽपि मानाहिना संदष्टो हे मरथस्तद्वचनं नाऽमन्यत, सद्यः कृतयुद्धविनिश्वयः स सैन्यं सखीचकार, आविष्कृतमदराजी गजेन्द्रघंटा हेपारवैर्नादितदिमण्डलान्वाजिगणांस्तत्खुरोत्थपासून् चक्रनेमेभिश्चूर्णयतोरथवरान् समरमूर्ध्निलब्धविजयान्सुभटांश्च समादाय सामन्तगण परिवारितो हेमरथोनिरन्तरप्रयाणैराभापुरी परिसरं समासदत् । तत्रैव कृतनिवासःस व्यचिन्तयत् For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr -*++**0+4084 ***०%****-*
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy