________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराज
चरित्रम् ॥
॥ १०५ ॥
+++++++******+***+++
www.kobatirth.org
रण्डे ? त्वया स्वान्यबलस्य भेदो-न ज्ञात एवात्र विमूढबुद्ध्या । प्रकोपितः चत्रियपुङ्गवो यः, स आशु हर्त्ता भवदीयराज्यम् ॥ १ ॥ तस्मात्स्वदेशस्य विधाय रक्षां भवन्तु सज्जास्तव वीरयोधाः । नाहं विभेम्यद्य तव प्रकोपा - त्कियद्धलं स्यादबलाजनस्य ॥ २ ॥ इत्थंलेखार्थविभाव्याशिखाग्रंज्वलन्ती सा रोमाश्चितव पुरवदत् - रेनिकृष्टमते ? दूतोऽवध्यइतिविज्ञाय तुभ्यंजीवितदानंददामि, सत्वरं गत्वा तव स्वामिनंनिवेदय, रण्डामूत ? यदि त्वंमानवस्तर्हि स्ववचनं सत्यं कुरु, शीघ्रञ्चात्रत्वया समागन्तव्यम् । पुनस्त्वंराज्ञीकुक्षिसञ्जातः खमातुश्च स्तनपानं कृतश्चेत्सद्यो म दृष्टिपथं समेयाः । यदि च चत्रियकुले जातवेदस्मिन्कार्ये त्वया विलम्बोन विधेयः । राजन्य कीट? स्वकटीप्रदेशे, निबद्ध्य खङ्गं युधि संप्रयाता । स्वयोर्जितः स्वस्य पराक्रमो द्राक्, प्रदर्शनीयः खलु मेऽबलायाः ॥ १ ॥ पूर्वावस्थांविस्मृत्य कूपदर्दुरवदथा किं प्रगल्भसे ? समरेपरामुखीभूयकिय द्वारमितः पलायितत्वामहं जानामि, सैवाहं वीरमती वीरंमन्या नापरा, यतस्त्वं सङ्ग्रामवार्त्ता स्मरसि ? अस्ति चेतदभिलाषा साऽपि पूरयितव्या त्वया समागमनेन समरे तत्परीक्षा भविष्यति, रेमूढ ! परराज्यग्रहणमभिलषतस्तव स्वराज्यमपि न स्थास्यति, लब्धपदापिपीलिका विनाशायैव जायते । तथैवेदंतव चेष्टितंविद्यते, चपेटिकामात्रेण त्वांमर्दयिष्यामीति त्वया न विस्मर्त्तव्यम् । रेदूताधम १ स्वत्स्वामिने मदुक्तं सर्व विज्ञापनीयमिति सन्दिश्य सा तं विससर्ज । अथामर्षपूरितोदूतो हेमरथमासाद्य सर्वं तदुक्तं वृत्तान्तंनिवेदयामास, पुनस्तमवादीत्, राजन् ? सिद्धविधैषा वनिता नाऽस्माकमभिषेणनीया, तस्था विरोधं वितन्वता भवता साधु नसमाचरितम् । भवत्सन्निधौ कोऽपि तादृशः कार्यकर्त्ता मन्त्रीश्वरोनविद्यते, यो हि स्वपरविरोधंशमयेत् !
यतः -- कार्याण्युत्तम दण्ड साहस फलान्यायाससाध्यानि ये, बुद्ध्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः ।
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*************@***@****@*****
तृतीयोला से षष्ठः सर्गः ॥
॥ १०५॥