SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Acharya h sagartun Gyarmande गुणावली तेन न्यलोकि, तन्मुखंविलोकमानः सचिवस्तया निजकरतलेञ्चराणि विलिरुय ज्ञापितः । ___यः पञ्जरे निपतितश्चरणायुधो मे, भर्ताऽस्ति चन्द्रनृपतिः सचिवेन्द्र ? सैव । तत्कर्महेतुरभवत्खलु तद्विमाता, रुष्टे विधौ हि विपरीतगतिर्जनानाम् ॥ १ ॥ ____विज्ञाततत्संकेतःसोऽपि सद्यः सकलं वीरमतीकूटप्रपञ्चमज्ञासीत् । विस्मितेनाऽपि तेन सा वार्ता वीरमती न पृष्टा, केवलं हृदि | तद्विज्ञाय स गृहीतासोनिजगृहंजग्मिवान् । ततः कुकुटवृत्तान्तश्च देशान्तरेषु प्रसिद्धिमवाप, सकलजनास्ताधिगस्त्विति मुक्तकण्ठमवादिषुः, राज्यलोभेन विमात्रेमांदशानिजमूनुःप्रापिन इत्यवर्णवादश्चाचख्युः। तद्भयत्रस्ता:केऽपि प्रत्यक्षीभूय ता कथयितुं न प्रभवन्ति स, परोक्षे सर्वेऽपि तांनिन्दन्ति स्म. यतः-उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये। पयःपानं भुजङ्गाना, केवलं विषवर्धनम् ।। १ ।। उपदेशो न दातव्यो-यादृशे तादृशे जने । पश्य वानरमूर्खण, सुगृही निर्ग्रहीकृता ॥२॥ - अतो बलवतांमत्तानांवा विधानेन केवलं पश्चात्तापोजायते, केऽपि नृपतयस्तद्विद्याबलेन भयमापन्नास्तांप्रणेमुः, महाशक्तिमतीवीरमती विज्ञाय विरुद्धगामिनोऽपि जिह्मतां तत्यजुः। तदानींहिमालयाधीशोहेमरथाभिधोभूपतिवीरमतीवृत्तान्तमज्ञासीत्पुरासनरेन्द्रोबहुशश्चन्द्रराजेनसमरपूलि पराजितोऽभूव-ततस्तेन चिन्तितमिदानी मे विजयस्यसमयःसमागतः । इति कृतनिश्चयः स बलवाहनसमेत आभापुरीराज्यंजिघृक्षुः सञ्जीवभूव, प्रथमवीरमतीमवला मत्वा तेन हेमरथेन पत्रमेकं समय निजदूत प्राभानगरीं विसर्जितः । दूतश्चाविलम्बितप्रयाणेनभूयसीभूमिमजल्य वीरमतीमासेदिवान् । विहितप्रणामेन तेन निजखामिप्रदत्तोलेखोवीरमत्यै खहस्तेनैव समर्पितः, सिंहासनस्थिता सापि लेखसत्वरमुन्मुग्यावाचयत्-तद्यथा For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy