SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Acharyanagememinar चंद्रराजचरित्रम् ॥ १०४॥ तीयोवासे षष्ठःसर्गः॥ पुनस्तया प्रमुदितया पठित-सचिवोत्तम ? सत्यसंगरस्य तव वचनं मे सर्वदा माननीयं वर्चते. इति श्रीचन्द्रराजचरित्रे तृतीयोल्लासे पञ्चमः सर्गः ॥५॥ अथमन्त्री निजचेतसि चिन्तयतिस्म, ममाऽपीदसिंहशरणंसंप्राप्त निध्यञ्जनं विलोकयतोनिधिरेवासन्नोऽभूत् । इतिविचिन्तयतस्तस्य पञ्जरपतितःकुक्कुटोदृष्टिमार्गमवतीर्णः । ततस्तमवलोक्य स वीरमतीं प्राह-पूज्यपादे ? निरपराधोऽयंपक्षी त्वया पञ्जरे कथं निक्षिप्तः १ किंवा कश्चिद्देवविशेषः स्वाधीनीकृत्य रूपान्तरेण रचितः १ यत्सत्यंतहि, ततोवीरमती जगौ, वध्वाः क्रीडनककृते मून्यं वितीर्य गृहीतोयम् । ईदशीदीनावस्थामनुभवन्तमिमंनिरीक्षमाणाः सर्वेजीवदयापालयन्तीतिपरोपकृति ख्यापयितुंपञ्जरेऽयं संरक्षितोऽस्ति, यावदेवबलंतावदयमपि सुखेन विलसतु । गृहागतानालोकमानोऽयं चरणायुधोभुक्तानं सफलीकरोति, प्रभुभजनोत्कण्ठिताश्चमांरात्रेश्वरमयामे नियमेन प्रबोधयति । ततः सचिवेन भणितं-नाध्यंविहगोभवत्याक्रीतो ज्ञायते, यदिमूल्यंवितीर्यगृहीतस्तहि तनिमित्तधनव्ययःकाऽपि वहिकायांनैव लिखितोऽस्ति, भवत्याः सकलः कार्यव्यवहारोमद्धस्तेनैव जायते । अतोऽसत्यमा हि, नाऽहं परकीयः । वीरमती जगाद-सचिवेन्द्र ? अस्मिन्विषये त्वं कदाग्रहमा कुरु, इंदशी वात्तो त्वया मुहुमुहुर्न पृष्टव्या, अनेन विज्ञातेनापि तब कोहेतुः. यतः-अव्यापारेषु व्यापारं, यो नरः कर्तुमिच्छति । स नरो निधनं याति, किलोत्पाटीव वानरः ॥ १॥ अतोऽस्यां जिज्ञासायां मन्दादरोभव, मे कार्यकर्त्तात्वमसितथाऽप्ययंत्वद्विचारोऽसमञ्जसः, मदन्तिके बहवोऽलङ्काराःसन्ति, तेषामेकेनायंकफुटोमया क्रीतः। पुनरियंवारी त्वया न पृष्टव्या, मदुक्तंवचनंत्वया मन्तव्यमन्यथा त्वमपि तदवस्थाप्राप्स्यसि, इति तस्याः सभयं वचनं निशम्य मन्त्री मौनमुखोबभूव । तसिन्नवसरे गृहान्तःस्थिताऽश्रुपूर्णाकुलेक्षणा ॥१०४॥ For And Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy