SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shkailassagarsunGyanmandir हस्ती स्थूलतनुः स चाकुशवशः किं हस्तिमात्रोङ्कुशो, वज्रेणाभिहताः पतन्ति गिरयः किं शैलमात्र पविः। दीप प्रज्वलिते विनश्यति तमः किं दीपमात्रं तम-स्तेजो यस्य विराजते स बलवान्स्थूलेषु का प्रत्ययः ॥१॥ ऊर्जितविक्रमया त्वया पालितेऽस्मिन् राज्येप्रजागणाश्चन्द्रराजंविस्मृत्य त्वन्नामाक्षरंगणन्ति. यता-अखण्डिता शक्तिरथोपमानं, न विद्यते न छलरीतिरस्ति । अस्पृष्टसन्देहविपर्ययायाः, कोऽयं तव न्यायनये निवेशः ॥१॥ स्वतः प्रकाशो मनसो महत्त्वं, धर्मेषु शक्तिर्न तथान्यथा धीः । भूपालगोपालपदकभक्ते-रन्यैव नैयायिकता तवास्ति ॥२॥ अखण्डमाखण्डलतुल्यधाम, त्वदीयमाश्रित्य न चौर्यशब्दः । आकण्यते स्वाऽपरवस्तुजातं, समं हि सर्वत्र विभाव्यतेऽन्यैः ॥ ३ ॥ तथाच-मेघोभाति जलेन गौस्तु पयसा विद्वन्मुखं भाषया, तारुण्येन च कामिनी मधुरया वाण्या पिकःखं जलात् । मालिन्यानयनं श्रिया च सदनं ताम्बूलरागान्मुखं, ब्रह्माण्डं सकलं त्वया जनवरे ? भाति स्म चित्रं महत् ॥४॥ भगवति ? त्वयि राज्यासनमारूढायामजाव्याघौ समस्थितिको सहैववारि पिचतः, इतिप्राचीनोक्तिस्त्वया सत्यापिता, हेमातः ? किंबहुना ! त्वत्प्रभावेण चर्मनाणकमपि माननीयं स्यात् !!! त्वदग्रे वक्तुं कोजिह्वांप्रसारयेत् ? बहवोनरेन्द्रा मयाऽपि दृष्टा भविष्यन्ति च, किन्तु दिगन्तव्यापिनी त्वत्कीर्ति न केऽपि प्राप्स्यन्ति, स्त्रीजातिमनुभवन्तीत्वं तद्विषादमा कुरु, यतोवसुन्धराऽपीयंस्त्रीलिङ्गधारिणी निगद्यते, अन्ये जनाश्चान्तिमामवस्थामासाद्य परप्रणतिकुर्वते, त्वन्तु निजौजसा स्वेतरानामयसि, तस्माद्वार्धक्यमपि तवैव श्लाघनीयं विद्यते । एवं मन्त्रिवचनानि निपीय वीरमती प्रमोदभरं बिभ्राणा चंद्रभावा अपां न दधार. श्लाघा सुपात्रे न गुणैविहीने, नीचास्तु तां प्राप्य भवन्ति मत्ताः। योग्यो धरित्रीमधिगम्य बीजं, फलत्यरं नोषरभूमिसंस्थम् ॥१॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy