________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
दृश्यसे, ममावाच्यवादंप्रजापंस्त्वंकिमात्महितंलप्स्यसे? मत्पुरतस्तव विजयाशा दुर्लभेति तद्वचनंशन्यमिव मन्यमानःसचिवोऽजम्पत्-भगवति ? किमिमंवितथवादंजन्पसि ? अधुना वृद्धवया राजमाताऽभिधीयसे, सम्यविचार्य त्वया वक्तव्यं, मया नृपतिहतस्तत्र विद्यते कश्चित्प्रतिभूः ? नृपहननेन किं मे प्रयोजनम् ! नरदेवस्तुदेववत्सदैव माननीयः सर्वेषाम् । यतः-अष्टानां लोकपालानां, वपुर्धारयते नृपः । पिता माता च स ज्ञेयः, पूजनीयः सदा बुधैः ॥३॥ तस्मादविमृश्य त्वया वितथवादो न विधातव्यः । असत्यापबादेन दुरन्तपरिणामोलभ्यते, यतः-असत्यता निष्ठुरता कृतघ्नता, भयं प्रमादोऽलसता विषादिता । वृथाऽभिमानो यतिदीर्घसूत्रता, तथाङ्गरौक्ष्यादि विनाशनं श्रियः ॥ १॥ किञ्च-पारदारिकचौराणा,-मस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः, प्रतीकारो न विद्यते ॥ २ ॥ आत्महिते निरताःसुकृतिनोऽवर्णवादं न जन्पन्ति, हितंजल्पतोमे सुष्ठु प्रति. लामस्त्वया प्रदत्तः । प्रजानामुपरोधेन मया तवाग्रे सा वार्ता प्रकाशिता, तेन त्वन्तु भृशंरुष्टा जाता, पूज्यपादे ? प्रतिज्ञांविदधाम्यहं प्राणान्तेऽपि नृपघातं न करोमीतिसत्यमवेहि । इत्थं मन्त्रिवचनमाकर्ण्य विलक्षितानना वीरमती तं रहसि नीत्वा प्राहमन्त्रिन्न तेऽस्त्यविदितं जगदीश्वरस्य, प्रोक्तेन किं तदपि कार्यविघातकेन! । अत्याग्रहेण विषमं फलमाप्यते वै, वक्रेन्धने भवति तादृशवक्रवेधः ।।१।। मच्छिद्राण्याच्छादय त्वदीयान्युद्घाटयेतिलोकोक्तिस्त्वया न विस्मर्तव्या, मन्त्रिस्त्वामात्मीयं मन्यमाना गोपनीयामपि गृहवाचाकथयामि, चन्द्रराजःसिद्धिंसमीहमानोविद्याधरविद्यांसाधयितुंरहसि स्थितः । अतःस आकार्यसिद्धेः कथं बहिरायाति ! विद्यासिद्धौ हि सर्वसिद्धयःसुलभाः। यतः-मातेव रक्षति पितेव हिते नियुके, कान्तेव चाऽभिरमयत्यपनीय खेदम् । लक्ष्मी तनोति विपुलां वितनोति कीचि, किं किं न साधयति कल्पलतेव विद्या ॥१॥ सम्प्रत्यावाभ्यामिलित्वा युक्तिपू
For Private And Personlige Only