SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Acharpshm Kalamagamuncyamandi ॥ चंद्रराजचरित्रम् ॥ ॥१०२॥ तृतीयोलासे पञ्चमः सर्गः॥ त्वया न लप्स्यसे, राजभवने गोपितः स चौरवस्थितस्तत्सर्वमवैमि, नृपतेरदर्शनेन पौरा भृशंप्रकुपिताः सन्ति, मया निवारिता अपि तदर्शनग्रहंते न विमुश्चन्ति, परुषाचराऽपि मदुक्तिरायती तव भृशंहितदायिनी भविष्यति, अतः स्त्रीमतिस्त्वया न विधातव्या, यतः-अबला यत्र प्रबला, शिशुवनीशो निरक्षरो मन्त्री । नहि नहि तत्र धनाशा, जीवित आशाऽपि दुर्लभा भवति ॥१॥ ___रुष्टायास्तव दुर्वचनान्यपि सहिये, नैतावता मे रोषलेशः, भगवति ? मासादर्वाक् मे नृपदर्शनंजातमयाऽपि त्वत्कृतिपारं न पर्येमि, एतस्मिन् संशयिताः सर्वे जना एवं वदन्ति “रिक्तोलूखलेम्सलयुगलवदिदंजातम्" तस्मादिदानीमुपायंचिन्तयित्वा राजानंदर्शय, त्वमपि महास्थानस्थिता मेधाविनी विराजसे, बालवदाचरणं ते न युज्यते. यदत्रसत्यंत निगद्य निश्चिन्ता भव. दर्शनोत्सुकाः प्रजा इदानींरोद्धमशक्याः, इत्थं सरोषभाषमाणं सचिवंसा तृणवदपि नाजीगण-"मातुरेऽपि स्तनन्धये कीबायाः स्तनोदुग्धदानेऽसमर्थः" इति लौकिकोक्तिसत्यापयन्ती वीरमत्यवादीत् , मन्त्रिन् ! त्वदीयंदुश्चरित्रंसर्वजानामि. रे दुराचार ? अस्मिन्कार्ये तवैवापराधोविद्यते. स्वेनैव नृपंनिहत्य मां कथयितुमुपागतोऽसि. राजहत्यांविधाय श्यामंतवमुख मा मा , दर्शय. कूटकारिन् ? निजविशुद्धतांज्ञापयितुंसमागतोऽसि, इदंत्वद्विचेष्टितंचिराद्विदन्त्यष्यहमद्ययावत् नाकथयम् । इदंनिन्द्यतमं | कार्यकःप्रकटीकुर्यादिति भवता वेदितव्यम् । अद्य खलु निजनिपुणत्वंप्रकटीकृत्य मांविबोधयितुंप्रगल्भसे, यतः-परोपदेशे | कुशला,-दृश्यन्ते बहवो जनाः । स्वभावमतिवर्त्तन्तः, सहस्रेष्वपि दुर्लमाः ॥ १॥ परोपदेशवेलायां, शिष्टाः सर्वे भवन्ति । हि । विस्मरन्तीहशिष्टत्वं, स्वकार्ये समुपस्थिते ॥ २॥ तथा च-परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम् । धर्म स्वीयमनुष्ठानं, कस्य चित्तु महात्मनः ॥३॥ अतस्तव दक्षत्वज्ञातपूर्वमया, अनेन पाण्डित्यख्यापनेन मद्दोषानसतोऽपि प्रकटीक समागतो ॥१०॥ For Private And Persone n
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy