________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
॥चंद्रराजचरित्रम् ॥ ॥१०॥
विषादंपरिहर, सविशेषधर्मध्यानं विधेहि । प्रेमलापि तथाविधापितृशिक्षांस्वीचकार, ततस्तयासत्कृता योगिनी लब्धानुज्ञाऽन्यत्रतीयोलाजगाम, प्रेमलाऽपि धर्मध्यानरता निजपतिश्च सरन्ती दुःखेन दिनान्यत्यवाहयत् । इतः कुक्कुटीभूतस्य चन्द्रराजस्य मासे व्यतीते पौराःसर्वे परंक्षोभमवापुः, व्यचिन्तयंश्च-त्वया वीर ? गुणाकृष्टा-जुदृष्ट्या विलोकिताः । लक्षं लब्ध्वैव गच्छन्ति, मार्गणा | सर्मः॥ इन मार्गणाः ॥१॥ उदेति पूर्व कुसुमं ततः फलं, धनोदयः प्राक्तदनन्तरं पयः। निमित्तनैमित्तिकयोरयं विधि-स्तव प्रसादस्य पुरस्तु संपदः ॥२॥ हस्तन्यस्तकुशोदके त्वयि न भूः सर्वसहा वेपते, देवागारतया स काञ्चनगिरिश्चित्ते न धत्ते भयम् । अज्ञातद्विपभिक्षभिक्षुककुलावस्थानदुःस्थाशया-चेपन्ते मददन्तिनः परममी भूमीपते ? तावकाः ॥३॥ इत्यनेकगुणान् संस्मरन्तस्ते पौरजनाःशुभाशीर्वचनैर्निजंपार्थिवन व्यस्मार्षः-तद्यथा-यत्कीर्त्या धवलीकृतं त्रिभुवनं मुर्त्या जगन्मोहितं, भक्त्येशः परितोषितः सुचरितैरानन्दिताः सजनाः। पूर्णाशा बहवः कृता वितरणैर्येन त्वया याचका-स्तस्मै सर्वगुणाश्रयाय भवते दीर्घायुराशास्महे ॥१॥ दानेकल्पतरुनये सुरगुरुः काव्ये कविस्तेजसि, प्रौढग्रीष्मरविर्धने धनपतिः सत्ये दयायां शिविः । गांभीर्ये सरितांपतिनिरुपमे शौर्ये सुभद्रापतिः, श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्रं समाः ॥२॥ अथ गुणावली विमातुर्भयंशङ्कमाना गुप्तवृत्या निजखामिनमरक्षक,
यतः-दुर्जनसंसर्गात्कृतोनिवृत्तिः ॥ दुर्वृत्तसङ्गतिरनर्थपरम्पराया-हेतुः सतां भवति किं वचनीयमत्र । लश्वरो हरति दाशरथेः कलत्रं, प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते, कारण्डकाकवककोककुलं प्रविष्टः । मूकोऽयमित्युपहसन्ति लुनन्ति पक्षा-बीचाश्रयो हि महतामपमानहेतुः ॥ २॥ अथ नृपदर्शनोत्कण्ठितः प्रजागणः ॥१०१॥
For Private And Personlige Only