________________
Shri Mahavir Jain Aradhana Kendra
**********@******•-•→→→→
www.bbatirth.org
तां निजान्तिके समाहूय भणति स्म - प्रियभगिनि १ खनिवासेन कं देशं विभूषयसि १ योगिनी जगौ, पूर्वस्मिन्देशे निवसामि तव किं प्रयोजनमस्तीतिकथयित्वा कापायाम्बरधारिणी दत्तमतिर्वैराग्यवासित मानसा सा मनोहारिणींबीयांवादयन्ती चन्द्रराजगुणानगायत् । जनतापहरं भविकैर्विनतं पृथिवीतिलकं नरनाथवरम् । मकरध्वजकान्तिमखण्डमति, भज चन्द्रमनिष्टहरं सततम् ॥ १ ॥ शुभशान्तिगृहं कमलाचियुगं, हृदयंगममूर्तिमनन्यगुणम् । स्मर चन्द्रनरेशमपूर्वविभं, वरविक्रमराजितकरकमलम् ॥ २ ॥ इत्थं निजभर्त्तृनाम निशम्य प्रेमला तां पृच्छतिस्म-भगवति १ तावकीनंदेशंकोनामनृपतिः पालयति ? इदश्च गुणकीर्तनं कस्य करोषि ? योगिनी जगाद - देशेऽस्मदीयेऽस्ति महीधरेन्द्र चन्द्राभिधो लोकसुखानुशंसी । प्रत्यर्थिनो यस्य दिगन्तभाजो - वितन्वतो राज्यमन्नभासः || १ || निजौजसा भूमण्डलंदीपयन्तं चन्द्रराजंस्तवीभि, तद्भुजपालिताऽहं सदैव जीवामि । यतः - स्वामिनि शुभगुणनिलये, परकार्यरते दयान्वितेऽदुरिते । विरज्यते नयसारे, को मतिमान् क्षेमकारिणि दमायाम् ॥ २ ॥
स चाधुना तदीयविमात्रा केनाऽपि हेतुना कुक्कुटत्वंप्रापितः पञ्जरं भजति । असह्यपडिंतंविलोक्य शोकशङ्कुना क्षुभितहृदया संदेशान्तरे बम्भ्रमन्त्यत्र समागताऽस्मि, कुत्राऽपि तत्समानःपुरुषोमया न निरीक्षितः, तद्वियोगार्थ्या वाऽपि सुखं न विन्दे, इत्थं योगिनीवचनेन निजभर्तुः शुद्धिलब्ध्वा प्राप्तजीवितेव प्रेमला तां नृपान्तिकमनैषीत् । तयाऽपि स्वमुखेन तदीयं सर्ववृत्ताराज्ञे निवेदितम् । मकरध्वजेन भणितं - सुपुत्रि १ ॥ भर्तुः कुलं मातृकुलं तथैव पितुः कुलं सत्यवचः प्रभावात् । त्वया प्रकाशीकृतमेव भूम्यां गुणा हि सर्वत्र सदा प्रथन्ते ॥ १ ॥
त्वद्भर्त्ता भूरिभाग्योनिजनाम्ना प्रकटीभूतोऽपि दूरदेशे स्थितस्तस्मादधुना तत्समागमंदुर्लभंमन्ये, धैर्यकन्तुकं परिधत्स्व,
For Private And Personal Use Only
************+******+ *44)
Acharya Shri Kassagarsuri Gyanmandir