SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra AN ॥ चंद्रराजचरित्रम् ।। ॥१०॥ तृतीयोल्लासेपञ्चमः सर्गः ॥ * विभूषिता स्वर्गसम्पदंवित्ति। वनपालाय तुष्टिदानवितीर्य नरेन्द्रोनिजपरिवारपरिकारितः प्रेमलाश्च समादाय तंवन्दितांनिरगात् । सर्वेऽपि तमुनिपुङ्गवन्दित्वा स्वोचितस्थानेषुपविष्टाः, मेघगम्मीरया वाचा मुनिना धर्मदेशना प्रारेभे ॥ दानं सुपात्रे विशदञ्च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्चारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥ १॥ धनं दत्तं विनं, चरणमपि चीर्ण चिरतरं, क्रियाकाण्डं चण्डं, रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीव्र, जिनवचनमभ्यस्तमखिलं, न चोच्चित्ते भावस्तुषवपनवत्सर्वमफलम् ॥ २॥ चत्वारो धनदायादा-धर्मराजाग्नितस्कराः । तेषां ज्येष्ठापमानेन, त्रयः कुप्यन्ति बान्धवाः॥३॥ एवं मुनिमुखाद्देशनामृतं निपीय वयो भव्यात्मानःप्रतिबुद्धाः सद्गुरोःपादान्तिके प्रणताःसनियमंत्रतानि विविधानि जगृहिरे, प्रेमलापि शुद्धसम्यक्त्वधारिणी श्राविकाऽभवत्, केचिनिरतिचारंसम्यक्त्वंप्रपेदिरे, ततो मुनिरन्यत्र विहारमकार्षीत् । पौरजना अपि सिद्धमनोरया:स्वस्थानभ्यगुः । प्रेमला जिनपूजादिधर्मकर्माणि विशेषतःकर्तुमुद्यताऽभवत् । नमस्कारमन्त्रध्यायन्ती सा कतिचि. द्वासरान्यापयति स्म, अन्येधुनमस्कारमन्त्रमहिम्ना तुष्टिमापना शासनदेवी प्रकटीभूय प्रेमला भणति स-भगिनि? तब भर्त्ता, तव लग्नदिवसात् पोडशहायनान्ते त्वामिलिष्यति नात्र संशयः, यतादीन्यवचनंविफलं न भवति तस्मात्त्वयाऽधृतिर्न विधेया, परमेष्ठिनांभक्तिश्च सद्भावतस्त्वया प्रत्यहंविधातव्या । अथ विकसच्चेतसा तया निजपित्रोलजांशिथिलीकृत्य देवीवचनंनिवेदितम्, विज्ञा ततद्वत्तान्तौ तावपि क्षीणचिन्तौ जातौ । तत्प्रभृति प्रेमलाऽपि विदितपरमेष्ठिमन्त्रप्रभावा विशेषेण तदाराधनांचकार, यथाविधि जिनेन्द्रभक्तिंशुद्धभावेन व्यरीरचत् । निजशक्त्यनुसारेण प्रत्याख्यानादिधर्मकर्मणि समुद्यताऽभवत् । अथैकदा वीणाराजितहस्तकमला काचिद्योगिनी पर्यटन्ती तत्र समाययो, अवसरंलब्ध्वा विजितकोकिलरवा सा वीणावादयन्ती गायनंपारेभे, प्रेमला For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy