________________
ShriMahavir JanArchanaKendra
Acharya:sha.kathssagarsunGvanmandir
बना इव निजदेशाभिमुखा बभूवुः । सिंहलेशप्रभृतयः पश्चाऽपि कारागृहे स्थिता निजपापोदयं स्मरन्तः पश्चात्तापंप्रापः । यतः-अविचार्य कृतं कमें, पश्चात्तापाय केवलम् । आपदां स्थानमुद्दिष्टं, कूटकर्मविधायिनः ॥ १॥
इतिश्रीचन्द्ररानचरित्रे तृतीयोल्लासे चतुर्थःसर्गः ।। ४ ॥ ततो मकरध्वज नरेन्द्रेण चन्द्रराजविशुद्ध्यर्थ सर्वत्र चारपुरुषा प्रेषिताः। निजप्रासादानातिदूरे चैका विशाला सत्रशाला भूपतिना निर्मापिता, निजपित्रासमादिष्टा प्रेमलातत्रस्थिता प्रत्यहं दानंददाति, देशान्तराये केचनजनाः समायान्ति तान्सर्वान् *विवेकपूर्वकं सा दानेन तर्पयति, स्वजनकेन कथितञ्च-कुमारिके ? यःकश्चिदानजिघृक्षुस्त्वदन्ति के समायाति स त्वया पृष्टव्यः,
योद्यामापुरीवृत्तान्तंकथयति स नरोमत्सबिधौ त्वया प्रेषणीयः। इतिजनकाज्ञांस्मरन्त्या तया तद्वत्तान्तं नासादितम् । तथापि साऽऽशापाशनिबद्धा तत्र स्थिता यथोचितंदानंप्रयच्छन्ती याचकजनमप्रीणयत् , दानदचा सा प्रत्येक सन्तप्योभापुरीवृत्तान्तमित्यपृच्छत्-बान्धवाः यूयंदेशान्तरचारिणो नवीनवृन्तान्तविदोऽभिधीयचे, अतः पूर्वस्यादिशि काच्चिदाभानगरीगरीयसीदृष्टा ? तत्र पुरन्दरायमाणश्चन्द्रराजाभिधोनृपोनिवसति, स युष्माभिर्विलोकितः इत्थंपृष्ख्यमानाः सर्वेऽपि तांप्रत्यवदन्-प्रियभागिनि ? वयं तद्देशंकदापि न गताः सा नगपि न श्रुता तर्हि चन्द्रराजंकुतोजानीमः । एवंप्रत्युत्तरंनिशम्य सा निराशाऽभवत् । पति वृत्तान्तमलभमाना रहसि शोचमाना नेत्रयोरश्रुधारांबरीभर्तिस्म, निजपतिवृत्तान्तंश्रोतुकामा सोपायान्तरमजानन्ती धैर्य समाधाय कियन्तंकालमतिचक्राम, परं निजदुःखनिवेदनेन कमपि न दुःखीचकार । अथाऽन्यदा विमलापुर्यामेकस्मिव॒द्याने कश्चिजङ्घाचारणमुनिः समागतः, वनपालकःसद्यःसमागत्य मकरध्वजनृपर्तिव्यजिज्ञपत् , स्वामिन् ! अस्मदुद्यानभूमिकेनचिज्ज्ञानिमुनीश्वरेण
For Private And Personlige Only