________________
ShriMahisvirJanArachanaKendra
Achanashn
a garson Gyaman
॥चंद्रराज चरित्रम् ॥
तृतीयोला| सेचतुर्थः
सर्गः॥
1188॥
यतः-विश्वास्य मधुरवचनैः, साधन्ये वञ्चयन्ति नम्रतमाः। तानपि दधासि मातः? काश्यपि यातस्तवापि च विवेकः॥१॥
एवमस्यचतुर्थस्यमन्त्रिणोवृत्तान्तं सत्यविज्ञाय नृपोऽवोचत् , मन्विन् ? त्वमेव सत्यवक्ता, विश्वासपात्रं च त्वामेव गणयामि, अनुजीविभावस्त्वया सत्यापितः, इत्थंतद्वचनविश्वस्तोनराधीशोनिजाङ्गजांनिर्दोषांमत्वा भृशंप्रमोदमवाप । सुकृतोदये विरुद्धा अपि सानुकूलतांभजन्ति.
यतः-यन्मनोरथशतैरनोचरं, न स्पृशन्ति च गिरः कवेरपि । स्वप्नवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः॥१॥ तथा च-अघटितघटितं घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥२॥
ततःसा मन्त्रिचतुष्टयी निर्दोषीकृत्य तेन विसृष्टा स्वस्थानमगमत् । पुनस्तेन सुबुद्धिरभाष्यत, सिंहलनरेशस्येदंसर्वकपटव्यज्यते, कुमारी सर्वथा निर्दोषा वर्त्तते, तत्पाणिगृहीताऽपरोराजकुमारः संभाव्यते, अनेन दुर्भगेन कुष्ठिना मत्पुत्री वृथैव विडम्बिता.
यतः-दैवे विमुखतां याते, न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या, भ्राता वाऽथ सहोदरः ॥ १ ॥ सुहृदो ज्ञातयः पुत्रा-भ्रातरः पितरावपि । नाऽनुस्मरन्ति स्वजनं, यस्य दैवमदक्षिणम् ॥२॥ हरिणाऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥ ३ ॥
अधुनाऽस्या:परिणेतुःशुद्धिर्विधेयेतिनृपेणोक्ते, मन्त्री जगाद-स्वामिन् ? यावच्चन्द्रराजस्य शुद्धिर्न लभ्यते तावदयसिंहलेशः सपरिवारोऽत्रैव रक्षणीयः, इतिमन्त्रिवचनं प्रमाणीकृत्य तेन सिंहलेशो भोजयितुं निमन्त्रिता, सोऽपि सपरिवारोराजसद्मनि समायातः, सगौरवं सर्वान् भोजयित्वा कुख्यादिभिश्चतुर्भिरन्वितं सिंहलेशं स्वाधीनीकृत्यापरान् जनान् विसृष्टवान् । ततस्तेऽपि लब्धजी
1880
For Private And Personlige Only