SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ShriMahisvirJanArachanaKendra Achanashn a garson Gyaman ॥चंद्रराज चरित्रम् ॥ तृतीयोला| सेचतुर्थः सर्गः॥ 1188॥ यतः-विश्वास्य मधुरवचनैः, साधन्ये वञ्चयन्ति नम्रतमाः। तानपि दधासि मातः? काश्यपि यातस्तवापि च विवेकः॥१॥ एवमस्यचतुर्थस्यमन्त्रिणोवृत्तान्तं सत्यविज्ञाय नृपोऽवोचत् , मन्विन् ? त्वमेव सत्यवक्ता, विश्वासपात्रं च त्वामेव गणयामि, अनुजीविभावस्त्वया सत्यापितः, इत्थंतद्वचनविश्वस्तोनराधीशोनिजाङ्गजांनिर्दोषांमत्वा भृशंप्रमोदमवाप । सुकृतोदये विरुद्धा अपि सानुकूलतांभजन्ति. यतः-यन्मनोरथशतैरनोचरं, न स्पृशन्ति च गिरः कवेरपि । स्वप्नवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद्विधिः॥१॥ तथा च-अघटितघटितं घटयति, सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥२॥ ततःसा मन्त्रिचतुष्टयी निर्दोषीकृत्य तेन विसृष्टा स्वस्थानमगमत् । पुनस्तेन सुबुद्धिरभाष्यत, सिंहलनरेशस्येदंसर्वकपटव्यज्यते, कुमारी सर्वथा निर्दोषा वर्त्तते, तत्पाणिगृहीताऽपरोराजकुमारः संभाव्यते, अनेन दुर्भगेन कुष्ठिना मत्पुत्री वृथैव विडम्बिता. यतः-दैवे विमुखतां याते, न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या, भ्राता वाऽथ सहोदरः ॥ १ ॥ सुहृदो ज्ञातयः पुत्रा-भ्रातरः पितरावपि । नाऽनुस्मरन्ति स्वजनं, यस्य दैवमदक्षिणम् ॥२॥ हरिणाऽपि हरेणापि, ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा, न शक्या परिमार्जितुम् ॥ ३ ॥ अधुनाऽस्या:परिणेतुःशुद्धिर्विधेयेतिनृपेणोक्ते, मन्त्री जगाद-स्वामिन् ? यावच्चन्द्रराजस्य शुद्धिर्न लभ्यते तावदयसिंहलेशः सपरिवारोऽत्रैव रक्षणीयः, इतिमन्त्रिवचनं प्रमाणीकृत्य तेन सिंहलेशो भोजयितुं निमन्त्रिता, सोऽपि सपरिवारोराजसद्मनि समायातः, सगौरवं सर्वान् भोजयित्वा कुख्यादिभिश्चतुर्भिरन्वितं सिंहलेशं स्वाधीनीकृत्यापरान् जनान् विसृष्टवान् । ततस्तेऽपि लब्धजी 1880 For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy