________________
॥ चंद्रराजचरित्रम् ॥
तृतीयोल्लासेचतुर्थः सर्गः॥
॥६८ ॥
| ततस्तृतीयोऽवादीत-स्वामिन् ? ।। कूटसाक्षी मृषावादी, यश्चासदनुशास्ति बै, ते मोहमृत्यवः सर्वे, तथा ये वेदनिन्दकाः ॥१॥
अतोऽहंसत्यंवदामि, विवाहनिर्णेतुंसर्वे संमिलितास्तदानींसिंहलेशस्य भागिनेयः केनचिद्रोषितोनंष्ट्वा निजपत्तनमगमत् , तंनिवर्तयितुमहंतेन नरेन्द्रेण प्रेषितः, चाटुवचनैस्तंसमादाय यावदहंतत्रसमागतस्तावत्तस्तिभिर्विवाहोनिीतः । अयमे महानपराधोजातः, मदीयमिमंप्रमादंचमस्व, कुमारस्तु मया नेत्राऽतिथिर्न कृतः, भवतःसन्निधौ मृषोक्ति जन्पित्वा शोचनीयदशामनुभवितुंनेच्छामि, यतोऽहंभवतश्छत्रच्छायायां सुखेन निवसन्गतकालमपि न बेमि, एकंगृहंडाकिन्यपि मुश्चतीतिस्मरणान्मदुक्तिःसत्यैव विज्ञेया, इतितृतीयोक्तंयुक्तिमद्ववचनंविभाव्यायमप्यसत्यवक्तेति जातनिश्चयेन नृपेण हृदि ज्ञातमनेनाऽपि कुमारोनैव प्रत्यक्षतोलचीकृतः । ततश्चतुर्थःसचिव पृष्टः, मन्त्रिवर्य ? यस्तु विकलवाचःस्वकर्त्तव्यविमुखाःसंजाताः, अधुना त्वंसत्यंब्रूहिअन्यथाऽस्मच्छंशयशन्यस्योद्धतिःकथंभविष्यति ? यदि मृषावचनंवक्ष्यसि तदा तत्फलमवश्यंभोक्ष्यसे, मयि रुष्टे सुखाशाकुतोभवेत् ? दण्डयान्शिक्षितुमहंसमर्थोऽस्मि, यतोनीतिमतामग्रे तथ्यवादिनोविजयन्ते, असत्यवादिनोजीवनं कियद्दिनमितिनृपोक्तिमाकण्ये तुरीयःसचिवोन्यचिन्तयत्-संप्रत्यसत्यवादेनाऽहं हास्यभाजनंभविष्यामि, तस्मात्सत्यमेव वक्तव्यसत्यमन्तरा विजयाशा विफला, यत:-सूनृतं सर्वशास्त्रार्थ--निश्चितज्ञानशोभितम् । भूषणं सर्ववचसा, लज्जेब कुलपोषिताम् ॥ १॥
पुनस्तेनप्रोक्तं-पार्थिव ? भवदाज्ञाविधायकोऽहंप्राणान्तेऽपि वितथवादं न करिष्यामि, कृपांविधाय मदुक्तिःशृयताम् ।। तावद्वयंचत्वारःस्वाम्यनुज्ञासत्यापयितुंसिंहलदेशमभिगम्य नृपान्तिकंप्राप्ताः, कथितञ्चास्मामिः-राजन् ? अस्माकंस्वामिनःशुभलक्षणलचिता प्रेमलालक्ष्मीरित्येका कुमारी प्राप्तयौवना वर्त्तते, तद्विवाहार्थमस्मत्स्वामिना वयंप्रत्यादिष्टाः, तांविवोढुं
For
And Personale