SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *→K++@→→*/<<+> · <→→ www.kobatirth.org एवं नृपतेः सुबोधवचनं समाकर्ण्य मिथोविहितसङ्केतानांतेषां चतुर्णामेकोऽवादीत् - निग्रहानुग्रहं कर्त्तुं समर्थानां महीभुजाम् । निवेद्य स्वकृतं पापं शुद्धिमिच्छेन्निजात्मनः || १ || स्वार्थिनः किं न कुर्वन्ति, किं न खादन्ति दुर्बलाः । विरुद्धाः किं न जन्पन्ति, किं न जानन्ति पण्डिताः || २ || स्वामिन् ! भवदन्नेन पोषितोहं कृतघ्नपदवीं न श्रयिष्यामि, भवता समादिष्टा वयं चत्वारः सिंहलपुरींगत्वा तनराधीशं संमिल्य विवाहवार्त्ताकर्तुमुपविष्टास्तावदस्मदुत्तारके विस्मृतांमदीयांमुद्रिकांसमानेतुमहं गतवान् । विवाहनिर्णयस्तु मय्यनागतेऽप्येभिस्त्रिभिर्विहितः । नृपकुमारोऽपि मया नैव दृष्टः, राजन् ! यञ्जानामि तन्मया निवेदितं, योऽत्र मेऽविनयःस क्ष्मापतिना क्षन्तव्यः । इत्थं प्रथममन्त्रिपठितांकृत्रिमांवात श्रुत्वा नृपेण विज्ञातं - स्खलितेऽप्यस्मिन्साचिखि कुमारस्वरूपमनेन न दृष्टमितिनिश्वयोजातः, द्वितीयस्याऽभिप्रायोऽधुना श्रोतव्यः । द्वितीयोऽथ मन्त्री प्रवचनपटुः समुत्थाय प्रोवाचभर्त्तुरग्रे हि को मूढः प्रपेद्वचनं मृषा १। हालाहलान्वितं वारि, जीवितेच्छुः कथं पिवेत् १ ॥ १ ॥ अतोऽवितथवादरतोऽहंकिचिदपि व्यलीकंवक्तुं नेच्छामि, यतोर्भुजङ्गमोऽपि निजविले प्रविवितुर्वक्र भावंजहाति, तस्मादहं भवतः सन्निधौ मृषोक्ति न वदिष्यामि, नराधीश ? विवाहवार्त्ता कर्त्तुमुपविष्टेषु सर्वेष्वजीर्णानपीडितोदरोऽहंदेहचिन्तायै बहिर्गतः । देहशुद्धिविधाय यावदहंतेषां - मिलितस्तावत्चैस्त्रिभिर्मांविना विवाहकार्यंनिरधारि, मानिभिस्तैः संख्यामात्रोऽप्यहं न गणितः, युष्मत्कुमारिकाया वरःकाणोगौरोवेति किमपि न जानामि मदीयं गमनं राजन् १, वच्छामिव निष्फलम् । न गुह्याच्छादने दक्षं, न दंशमशकाऽपहम् ॥१॥ कुमारदर्शनेऽवोत्कण्ठितं मे मानसमासीत्तथाऽपि तन्मनोरथोमया न सफलीकृतः । इति तदीयांगिरंसमाकर्ण्य संशयदोलामारूढोमहीपतिर्व्यचिन्तयत् । श्रयमप्यसत्यवादी परन्त्वनेन कुमारस्तु नैव विलोकितोऽन्यथा स्वरूपवर्णनं कुतो न कुर्यात् ? For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir 08-03++108++++++++03408403
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy