________________
Shri Mahavir Jain Aradhana Kendra
*+*****+******+K+-03 *++*
www.kobatirth.org
विवेकलाभः! गृहीतनरेन्द्रपृष्ठास्त्वरमाणा अपि तत्पार्श्वानुगास्तमप्रेचमाणा अनुसृततत्पदवर्त्मानो महौजसो मध्येऽरण्यमनुययुः । अथ च्युतलच्योद्विपीय नृपो विलक्ष्यीभूतो जातश्रमातिरेको वक्रशिक्षिततुरगगतिमविदँस्तं स्तम्भयितुं यथा यथा खलीनमाकर्षति तथा तथा प्रवृद्धगतिः स तु प्रालेयपयोराशिविलोलतरङ्गराशिवि चित्रगतिर्जज्ञे । ततो नृपो व्यचिन्तयत्, अहो दैवगतिर्विचित्रा ? येनाहमियती मरण्यभूमिमानीतः स पापो मृगस्तु काऽपि नंष्ट्रा विद्युदिव गतोऽलक्ष्यताम्, मन्येऽहमतो नायं तिरश्वीनः कोऽप्यसुरो वा विकुर्वितरूपो देवो विभाव्यतेऽन्यथा प्रजविनोऽस्य वाजिनः पुरस्तात्कथं व्रजेत् ? सैनिका अपि भ्रममाणाः कापि भवि ष्यन्ति, अश्वोऽपि गतिभङ्गं न तनोति, हा? किं विधेयमधुना ? निर्जने गहने घोरकष्टाभिभूतस्य मे का गतिः इत्थंकर्तव्यमूढमानसस्तुरगापहृतो व्रजति स तावत्तत्र निखिलजननिकाय प्रमोदसरणीं सुरभिसरोजमकरन्दपिञ्जरितनीरामकां पुष्करिणीं ददर्श, तदुपकण्ठं मण्डयन् परितो द्राधिष्ठजटामण्डलमण्डितोऽखण्डशाखा षण्डपरम्परो न्यग्रोधतरुस्तेन व्यलोकि, चिन्तितञ्च यदि कथञ्चिदेतच्छाखामासादयामि तदा हेयमिमं हयाधमं विमुच्य स्वस्थो भवाम्येवं विचिन्तयति तस्मिन्नर्वा विज्ञाततदभिज्ञान इव तदद्भीष्टप्रदेशम भिययौ, राज्ञाऽञ्जसा निजलाघवेन न्यग्रोधशाखा बाहुना विधृता, श्लथत्खलीनस्तुरगोऽपि तत्क्षणं स्खलद्गतिस्तत्रैव तस्थौ । तदानीं जातविस्मयः पार्थिवोऽचिन्तयत्, आकृष्टकविकः प्रबलगतिं निरूपयति, अनाकृष्टायां तस्यां मन्दगतिर्वक्रशिक्षितोऽयमश्व इतिजातनिर्णयस्तस्मिन्भृशं तुतोष, अनुकूले कार्ये कः खलु न रज्येत ?" सर्वः स्वार्थ समीहते" । अथ नृपतिः पुनश्चिन्तयति अज्ञाततद्गतिरहं मुधैव वल्गाकर्षणश्रमं व्यधां, नायं दोषो वाजिरत्नस्य, इतिकृपाङ्कुरितमानसो नरेश्वरो झटित्यश्वादुत्तीर्य तं न्यग्रोधतरुच्छायायां निबद्ध्य वारिपिपासया स्वच्छस्फटिकनिर्मलाम्बुपुरायां भूभामिनीभालभूषायां चन्द्रोपलघटितसोपानश्रेणिकायां
For Private And Personal Use Only
**0303**+3+03***+
Acharya Shri Kassagarsuri Gyanmandir