________________
AcharyanKadamagranGamana
॥चंद्रराज-1 चरित्रम् ॥
तृतीपोचासेचतुर्थः सर्मः॥
६७॥
अजामिव प्रजा हन्या-धो मोहात्पृथिवीपतिः। तस्यैका जायते तृप्ति-द्वितीया न कथञ्चन ।। ७॥ प्रजापीडनसन्तापासमुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणा-भादग्ध्वा विनिवर्त्तते ॥८॥ अन्यच्च-दुष्टस्य दण्डः स्वजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः। अपक्षपातः स्थिरता च दृष्टेः, पश्चैव यज्ञाः कथिता नृपाणाम् ॥६॥
अतोऽस्मिन्कार्ये सत्यासत्यनिर्णयस्त्वामाधितिष्ठति. पुरा कुमार्या वरवीक्षणाय मन्त्रिचतुष्टयी सिंहलपुरींभवतापहारिणा भवता प्रैषिष्ट, ते च वरस्वरूपंविलोक्य समागताः, तेषामेव तत्स्वरूपंप्रष्टव्यं यथादृष्टं ते त्वांकथयिष्यन्ति, करस्थितकरणस्य विलोकनायादर्शयत्नोनिष्फलः, सयुक्तिकमिदंमन्त्रिवचनमाकर्ण्य नरेंद्रेण विचिन्तितं-सचिवानांवचनंमाननीयम् । यत:स किं सखा साधु न शास्ति योऽधिपं, हितात्र यः संशृणुते स किं प्रभुः। सदानुकूलेषु हि कुर्वते रति, नृपेष्वमात्येषु च सर्वसम्पदः।।१।। ___ तदानीमेव नृपेण चत्वारस्तेप्रधानाःसमाकारिताः, विहिताञ्जलयस्तेऽपि भूपतिप्रणम्य निजोचितासनेषूपविष्टाः, नरेन्द्रोऽ| वादीत्, रे सचिवाः ? यथादृष्टं तत्स्वरूपं ब्रूत, कुमार्या विवाहार्थयूयंसिंहलपुरींगतास्तत्र भवद्भिर्वरोविलोकितोनवा? सत्यवाििनवेद्य यूयंकृतिनोभवत, परिणामे सत्यमेव जयति, असत्यादपरंमहापापं न विद्यते, अतोऽसत्यवादासर्वदाहेयः यतः
नाऽसत्यवादिनः सख्यं, न पुण्यं न यशो भुवि । दृश्यते नाऽपि कल्याणं, कालकूटमिवाऽऽश्नतः ॥१॥ असत्यमप्रत्ययमूलकारणं, कुवासनासम समृद्धिवारणम् , विपनिदानं परवञ्चनोर्जितं, कृतापराधं कृतिभिर्विवर्जितम् ॥२॥
यशो यस्माद्भस्मी-भवति वनवन्हेरिव वनं, निदानं दुःखाना, यवनिरुहाणामिव जलम् । न यत्र स्याच्छाया-ऽऽतप इव तपःसंयमकथा, कथश्चिचन्मिथ्या-वचनमभिधत्ते न मतिमान् ॥३॥
॥
७॥
For Private And Persone