________________
Shri Mahavir Jain Aradhana Kendra
DR**++10+-+0.K+-********
www.kobatirth.org
तथा च - भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदोगन्धफलीमजिघत् । सा किं न रम्या १ स च किं न रन्ता ? बलीयसी | केवलमीश्वरेच्छा || ६ || विधौ विरुद्धे न पयः पयोनिधौ, सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं सिध्यति कल्पपादपे, न हेम हेमप्रभवे गिरावपि ॥ ७ ॥ विहितभोजनांराजपुत्रींविसंभयन्मन्त्री जगाद, नृपाङ्गजे १ निश्चिन्तमनसा त्वया धर्माराधनं विधेयं शुभकालः समासादितः, अचिरेण ते पतिदर्शनंभविष्यति, तुष्टमानसोऽधुना तव पिताऽपि सञ्जातः, अतः संप्रति काsपि चिन्ता त्वया न विधातव्या, एवमाश्वासिता प्रेमला सचिवगृहे यथासुखंतिष्ठतिस्म तथाहि-- प्रातः समुत्थाय जिनेन्द्र मन्दिरं, व्रजत्यपूर्वी वितनोति भावनाम् । शृणोति सर्वज्ञवचोऽमृतोपमं ध्यायस्यजत्रं परमेष्ठिसद्गुणान् ॥ १ ॥ दयार्द्रचेताः प्रददाति नित्यं दीनान्धकेभ्यो धनमन्नवासः । निवर्त्तयत्यात्महिताय हिंसां, प्रवर्त्तयत्यईदखण्डितोत्सवान् ||२|| इतोऽशुमालिनि पश्चिमाचल शिखरमारूढे सान्ध्याऽभ्रारुणितनभोमण्डले निशामुखे स्वनियममनुस्मरन्मकरध्वजनृपतिः सामन्तमन्त्रिसभ्यजनैः परिवारितोराजसभायां सिंहासनमधितष्ठौ, विदिताऽवसरः सुबुद्धिरवदत् - पार्थिवेन्द्र ? नीतिविदांराज धर्मः प्रशस्यः । यतः यः कुलाभिजनाचारै-रतिशुद्धः प्रतापवान् । धार्मिको नीतिकुशलः, स स्वामी भुवि युज्यते ॥ १॥ प्रजां संरक्षति क्ष्मापः, सा वर्द्धयति पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तन्नाशेऽन्यसदप्यसत् ॥ २ ॥ आत्मानं प्रथमं राजा, विनयेनोपपादयेत् । ततोऽमात्यांस्ततो भृत्यां स्वतः पुत्रास्ततः प्रजाः || ३ || राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तमनुवर्त्तन्ते, यथा राजा तथा प्रजाः ॥ ४ ॥ नृपाणाश्च नराणाश्च, केवलं तुन्यमूर्त्तिता । आधिक्यन्तु चमाधैर्य - माझा दानं पराक्रमः ॥ ५ ॥ तथा च-प्रजां न रज्जयेद्यस्तु, राजा रचादिभिर्गुणैः । अजागलस्तनस्येव तस्य जन्म निरर्थकम्
१७
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
13-03-13+++