________________
हिंसकनामा तदीयमन्त्री मत्सनिधौ समागतः, तेन मत्पतेःकश्चित्करसञ्जया सङ्केतोदर्शितः, विदिततद्भावास मां परिहतुकाम: समुत्थाय चलितः, अहमपि स्वामिवियोगमसहमाना तत्पृष्ठमगाम् , तदानींदुष्टमतिना हिंसकेन निरुद्धाऽहं मौनवती जाता,
यतः-प्रथमतो गमनं श्वशुरालये, जनयते हियमुन्नतिदायिनीम् ।
नवविलासजुषां हि सुखास्पदं, मवति मौनमखण्डितसिद्धिदम् ॥१॥ ततोऽईलज्जया भूतलं विलोकयन्ती तत्रैवाऽतिष्ठम्, चन्द्रराजस्तु पुनर्मया न दृष्टः । कश्चित्कालंमया प्रतीक्षितोऽपि स पश्चामागतः, तदानीमयंकुष्ठी मया सह क्रीडांचिकीत्समीपे समागतः। माश्च प्रियवचनैःप्रमोदयितुंलग्नः । तदारुतिगुणानिरूपयित्वाऽहंदरस्थिता तद्वचनं न मेने । अथेदंवृत्तान्तंज्ञात्वा सत्वरंमदन्तिकमागत्य तद्धात्री कूटकारिणी हा! हतेतिपूत्कारंचकार, तच्छ्रुत्वा सहसोपगतस्तत्परिजनोनिजसङ्केतानुसारेण विषकन्येयमिति मामाचख्यौ । तात! मदुक्तमिदंसर्वसत्यमेवजानीहि नात्र संशयोविधातव्यः । सिंहलाधिपतिना वञ्चितस्त्वंमुधा मां पीडयसि, जनक ? मदुक्तिर्यदिरोचतेतुभ्यंतर्हि स्वीक्रियतामन्यथा यथाऽनुकूलंविधीयताम् । निग्रहानुग्रहेसमर्थोसि, पितुःकृपया पुत्रीभाग्यवतीनिगद्यते, पुत्रीपुत्रयोर्महाविभेदोदृश्यते " दुहिताधेनुश्च यस्मै प्रदीयते तमनुव्रजतः, " इतिलौकिकन्यायमनुसरन्ती भवदाज्ञाऽनुसारेण प्रतिबद्धास्मि यतः सत्यंपितुर्वचनमात्महितङ्करं या, जानातिसोच्चपदवीलभतेऽत्रपुत्री ।
देवाङ्गना अपि तदीयगुणान् स्मरन्ति, सत्यसदाविजयतेसमतोत्कटानाम् ॥१॥ पुत्रस्तु तथाविधंप्रतिबन्धपालयितुं न प्रभवति, मयि क्रोधबुद्धिस्त्यज्यताम् । धूर्तानामेतेषांकूटवचनं त्वया न मन्तव्यम् ।
For Private And Persone
n