________________
AcharyanKalamagranepamana
तृतीयोला
| सेचतुर्थः
सर्गः॥
॥ चंद्रराज- भापुरीपतिश्चन्द्रराजोऽभवत् । अयं कुष्ठीतु तदने तृणसमानोऽपिनविद्यते, मत्पतिविरसेननरेश्वरस्याङ्गजत्वेन विख्यातोऽस्ति, मदीचरित्रम् ॥
| यवचनंनिश्चितविद्धि, यद्यसत्यं भवेत्तर्हि स्तेनवदहंदण्डनीयेति सत्यप्रतिज्ञासर्वसमक्षत्रिधा करोमि । अथ सुबुद्धिमन्त्रिणा भणितम्
राजसुते ? त्वया कथमिदंनिरधारि ? तत्सर्ववृत्तान्तंनृपस्याग्रेषिशदीकुरु, सा प्राह-तात ? मदीये पाणिग्रहणमहोत्सवेनिवृत्तेऽहं॥६५॥
मत्स्वामिना सार्द्ध शारिपाशैःक्रीडितुमुपविष्टा तदा तेन व्याख्यातमाभापतेश्चन्द्रराजस्यसमनि येपाशा सन्तिताँश्चयद्यत्र कश्चिदानयति तदा महानानन्दोमे भवेत्, तदीयमेतदसंबटुंबचनसमाकर्ण्य मया चिन्तितम्, किमयं जल्पति? आभापुरी प्राच्या समस्ति, अयन्तु पश्चिमातः समायातः, अनेन चिन्तनेन मे किंप्रयोजनम् ? कस्यचिन्मुखादनेन तत्प्रशंसा श्रुतपूर्वा भविष्यति, किंवाऽस्य मातुलगृहंतत्राभविष्यत्तस्मादयंतत्पाशानस्मरति, ऋजुस्वभावाऽहंतद्रहस्यनाज्ञासिपम् । मयाचैवं विज्ञातमितस्तत्सहचारिणीजाताऽसि, ततस्तद्ध्यक्तिरग्रेभविष्यति, ततोभोजनावसरे स भोक्तुमुपविष्टः, मोदकादिकंपकानं च परिवेषितं तदनु सुगन्धमयंशीतलंजलंमया प्रादायि, तन्निरीक्ष्य तेन भणितं-यदि जान्हवीतोयमासाद्यते तदा मे तृष्णा निवर्त्तते, तद्वचनमपि तद्भावमजानन्त्या मे विस्मयकरंजातं यतो देवापगा पूर्वाशा पावयति, अयन्तु प्रतीच्यांनिवसति, तत्स्मरणकुतःकरोति ? सुरापगाया जलंविमलंशुद्धिकरंसर्वेषांसंमतमतस्तत्तोयमयंस्मरतीतिध्यात्वाऽनाकर्णितमिवमया तदप्युपेक्षितम् । ततस्तेन मांनिजस्थानजिज्ञापयिषुणाऽऽभापुर्या वर्णननकारिष्ट, तनेदोऽपि मया तदानीं नाज्ञायि। पितः १ तद्वचनमाधुर्यपरभृतगिरमतिशेते, भवदने
किमधिकंब्रवीमि ? यद्वर्णनंबाचस्पतिरपि कर्तुमक्षमः । स तु मरालवत्सारासारविभेदे पटीयानस्ति, अयन्तु कुष्ठार्दितावयवः। कथितवायसवच्चेष्टांकरोति, मतोऽयं न मे भर्ता । हे तात? मत्स्वामिनाभापतिना चन्द्रेणसाकरहसिप्रमोदमनुभवन्तींमाविलोक्य
॥
५
॥
For Private And Persone