________________
Acharyanagememinar
तथाच-उचितमनुचितं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्योविपाकः ॥ दुर्गुणखानिरपि भवतःसुतासर्वजनमान्याऽभिधीयते, सर्वथा सा रोषधिया न तर्जनीयेति मन्त्र्यनुरोधेन राज्ञा भणित-सा मे दृष्टिपथंनावतरति तथा त्वया विधीयताम् । सचिवस्तद्वचनानुसारेण प्रेमलांतत्र समाहृय प्रसारितजवनिकान्तरे निवेशयामास | नृपतिर्दत्तकर्णस्तत्सविधौ तस्थिवान् , ततोमन्त्रिणा भणितं-कुमारिके ? सत्यवादिना सर्वत्र विजयः । यतः
कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति । शान्ता भवन्ति ज्वलनादयो य-तत्सत्यवाचां फलमामनन्ति ॥१॥ तथाच-तस्याग्निर्जलमर्णयः स्थलमरिर्मित्रं सुराः किङ्कराः, कान्तारं नगरं गिरिरॅहमहिन्यं मृगारिगः ।
पातालं विलमत्रमुत्पलदलं व्यालः शृगालो विष, पीयूषं विषमं समञ्च वचनं सत्याश्चितं वक्ति यः ॥२॥ विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं, मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् ।
श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवनं, कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् अतोऽवितर्थवचो निवेद्य निश्चिन्ता भवेतिमन्त्रिमुखेन नृपाज्ञांलब्ध्वा सा भृशंमुमुदे.
इतिश्रीचन्द्रराजचरित्रे तृतीयोल्लासे तृतीयः सर्गः ॥ ३ ॥ ततःप्रेमलालक्ष्म्याऽभाणि-हे जनक ? पूज्यपादानामग्रेऽसत्यवादन वदिष्यामि, किन्तु पितुःसन्निधौ वक्तुं सोद्यमामालजा निवारयति, तथापि अपांधारयन्त्या मे कार्यहानिःस्यात्तेन यथाजातंवृत्तान्तशृणुत, तात? मम करग्रहीताऽयंवरोनास्ति, सत्वा
For
And Persone
ly