________________
Shri Mahavir Jain Aradhana Kendra
चंद्रराज
चरित्रम् ||
॥ ६४ ॥
4-8+K
-०-**-+-*++++10.K+-+1+9
www.kobatirth.org
समेता सा शयनभवनमभीयाय, सचिवोऽभाषिष्ट - स्वामिनि ? निशीथिन्यामहमेकाकी भवत्याः शयनस्थानंनागमिष्यामि, यत्कार्यंतनिवेदय, बहिःस्थित एव सर्वकरिष्यामि, निजभर्त्तुर्दुश्चरितंदर्शयितुकामा राज्ञी जगाद - मन्त्रिन् ? तुष्णींभूय सच्वरमभ्यन्तरमेहि, किमपि दृष्टया विलोकनीयमस्ति, तन्निरीक्ष्य सुखेन त्वंस्त्रस्थानंत्रज, अभ्यन्तरागमनेन तव का क्षतिः ? इति - राजपत्न्या मुहुरभिहितोऽपि स निजाप्रहंन । मुञ्चत्तदा सा तत्सन्निधौसमागत्य बलाच्चतदीयं करंसमाकृष्य शय्यान्तिकं तं समानेतुंव्याकुलयत्तावत्सचिवस्याऽधोवसनं भूमौ पपात, चणाद्दिगम्वरत्वमनुभवन्स विलक्ष्यीभूय स्थितः । अत्रान्तरे तयोर्विवादनिशम्य विगतनिद्रोभूपतिः शयनादुत्थाय तत्र समागतः राज्ञीसचिवयोर्व्यतिकरवीदय भूपेन साचेपंगदितम् - प्रमदाऽधमे ? किमिदमशिष्टजनोचितं कर्म त्वया समारब्धम् ? ततोराश्याज्भाणि-स्वामिन् ? पुरा स्वकर्म विलोकय, पश्चात्परोपदेशकुशलो भव, यतः - आत्मनो विश्वमात्राणि पश्यन्नपि न पश्यसि । अणुमात्राणि चान्येषां वीक्षितुं तत्परो भवान् ॥ १ ॥
इतिनिजपत्नीमुखाद्विनिर्गतवाग्वाणेन समाविद्धोनृपतिर्निजशय्यां यावद्विलोकयति तावत्तत्रप्रसुप्तमालाकार वनितांदृष्ट्वा विषपोलजितश्ववभूव ततोऽन्योऽन्येषांयार्त्तानिवेदनेन सत्यार्थविज्ञाय ते सर्वे परमंविस्मयं प्रापुः, विज्ञातश्च तैः - प्रत्यक्षतया विलो - कितमपि कार्यमुधाभवति तर्हिपरम्परया श्रुतस्य किमु वक्तव्यम् ? । राजन् ? अतः कोपदृष्टिसंहर, कुमार्या मुखतोवृत्तान्तंशृणु, अविचार्यकृतंकर्म परिणामे दुःखजनकं भवति, विनष्टंकार्यंपुनर्न सिद्ध्यति, वैदेशिकेषु न विश्वसितव्यम् । इयंविषकन्या नास्ति, तथाऽपि तां जवनिकान्तरेस्थापयित्वा तन्मुखात्सर्ववृतान्तं श्रुत्वा यथोचितविधातव्यम् । सहसा प्रवृत्तिः कदाऽपि न विधातव्या . यतः - सहसा यत्कृतं कर्म, जनयेद्विपदां गणम् । विचार्य यत्कृतं कार्य, तच्चिरं सुखदायकम् ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandr
***@**-**-+-**-*-**-**
तृतीयोनातृतीयः
सर्गः ॥
॥ ६४ ॥